गृहम्‌
ताइयुआन् मध्ये शरदः : परम्परायाः नवीनतायाः च एकः सिम्फोनी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा सायकलयात्री विस्तृतं सुस्पष्टं च सायकलमार्गं स्खलति तदा दृश्यं बहुरूपदर्शकवत् प्रकट्यते : शरदस्य सूर्यस्य अधः सुवर्णस्य छायाः परिवर्तयन्तः बर्चवृक्षाणां हरितवर्णीयः आलिंगनः, परिदृश्ये भ्रमति फेन्नद्याः झिलमिलमानं रजतम्। सवारस्य यात्रा आविष्कारस्य अन्वेषणं भवति, प्रत्येकं मोडं नूतनानां दृश्यानां, शब्दानां च अनावरणं करोति ।

ताइयुआन्-नगरस्य जीवनस्य सौम्यतालं नदीतीरे स्थिते कैफे-स्थले शान्तक्षणेन अधिकं विरामं प्राप्नोति, यतः अस्तं गच्छति सूर्यः उष्णवर्णैः जगत् स्नापयति उष्णकोकोस्य घूंटः, पेयस्य उष्णतायाः सह मिश्रितः मसालानां गन्धः, शरदस्य स्वादानाम् एकं सिम्फोनीं उद्दीपयति । अन्येषु अवसरेषु सवारः फेन्-नद्याः प्रवाहेन व्याप्तः भवितुम् अर्हति, तस्याः शान्तजलं सूर्यप्रकाशस्य अन्तिमकिरणानाम् सुवर्णकान्तिं प्रतिबिम्बयति

यथा यथा सायं गच्छति तथा तथा नगरं प्रकाशछायानृत्यस्य मनोहरमञ्चरूपेण परिणमति । शान्क्सी भव्यरङ्गमण्डपस्य प्रतिष्ठितः स्थलचिह्नः गर्वितः गरिमामयश्च तिष्ठति, तस्य आधुनिकः डिजाइनः गोधूलिस्य पृष्ठभूमितः दीपः अस्ति । अस्य भव्यं मञ्चं परम्परायाः नवीनतायाः च प्रमाणम् अस्ति, यत्र पारम्परिकः चीनीयः ओपेरा अभिनव-आधुनिकनाटकैः सह मिलति, यत् स्वयं ताइयुआन्-नगरस्य भावनां प्रतिबिम्बयति

इदानीं चञ्चलं महानगरं वानक्सियाङ्ग्-नगरस्य, यस्याः उच्छ्रित-काच-भित्तिः नगरस्य जीवन्तं जीवनं प्रतिबिम्बयन्ति, तत्र नेत्रेभ्यः दृश्यभोजनं प्रददाति अत्र असंख्य अवसराः आविष्कृत्य प्रतीक्षन्ते : शॉपिङ्ग-भोजनात् आरभ्य फैशनस्य नवीनतम-प्रवृत्तीनां अन्वेषणपर्यन्तं प्रत्येकं कोणं ऊर्जया, सम्भावनायाश्च स्पन्दते |.

प्राचीनपौशिंग्-महलस्य इत्यादीनां ऐतिहासिकस्थलानां, वानक्सियाङ्ग-नगरस्य आधुनिकचमत्कारस्य च विपरीतता ताइयुआन्-नगरस्य परिचयस्य हृदयं एव प्रकाशयति इदं नगरं प्राचीन-आधुनिक-सूत्रेभ्यः बुनितम् एकं जीवन्तं टेपेस्ट्री अस्ति, यत् अन्येषां विपरीतम् अनुभवं प्रददाति । यथा च भवन्तः अस्मिन् गतिशीलनगरे गहनतया गच्छन्ति तथा तस्य आत्मा भवतः पुरतः प्रसारयति – आतिथ्यस्य उष्णता, पाकस्य आनन्दः, प्रत्येकं कोणे स्पन्दनं कुर्वती जीवन्तशक्तिः च |.

टीका: सामग्री विपरीततायाः उपरि बलं ददाति, ताइयुआनस्य आकर्षणस्य व्यापकदृष्टिकोणं च प्रददाति । सम्पूर्णे आख्याने विपरीततत्त्वान् प्रकाशयन् अक्षरशः पुनरावृत्तिः परिहरति ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन