한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गाथा २०१७ तमे वर्षे जिन्लिंग् स्पोर्ट्स् इत्यस्य स्टॉकमूल्ये उल्लासेन आरब्धा, एषः सूचकः सर्वस्य केन्द्रे स्थितेन व्यक्तिना यी वेइ इत्यनेन आयोजितस्य सम्भाव्यस्य पम्प-एण्ड्-डम्प-योजनायाः सूचनं करोति तस्य कार्येषु विविधव्यापारप्रविधिनाम् रणनीतिकप्रयोगः, शेयरमूल्यानां हेरफेरः, अन्ततः निवेशकाः गहनतया प्रभाविताः च अभवन् प्रश्नः अस्ति यत् सः केवलं व्यक्तिगतलाभार्थं हेरफेरं कृतवान् वा अन्येषां हितधारकाणां हानिं कर्तुं तस्य अभिप्रायः आसीत्?
प्रमाणानि बहु वदन्ति। निकटतया अवलोकनेन गणितनिर्णयैः ईंधनयुक्तं लेनदेनस्य जटिलं जालं ज्ञायते यत् जिन्लिंग् स्पोर्ट्स् इत्यस्य स्टॉकमूल्यकप्रक्षेपवक्रं नाटकीयरूपेण परिवर्तयति स्म। स्टॉकमूल्यानां महती वृद्धिः निरन्तरं ऊर्ध्वगतिस्य अवधिः अभवत्, यस्य पराकाष्ठा यी वेइ इत्यस्य रणनीतिकरूपेण स्वस्य धारणाभ्यः निर्गमनस्य अनन्तरं नाटकीयरूपेण पतनेन अभवत् एतत् आकस्मिकं परिवर्तनं, तदनन्तरं शेयरमूल्ये तीव्रक्षयेन सह, अत्यन्तं बेशर्मरूपेण आर्केस्ट्रेटेड् हेरफेरस्य चित्रं चित्रयति
कानूनीमापदण्डेषु कार्यं कृतवान् इति दावान् कृत्वा वैधनिवेशलक्ष्यैः चालितः इति दावान् कृत्वा यी वेई स्वस्य कार्याणां तीव्ररूपेण रक्षणं कृतवान् । परन्तु नम्रतायाः तर्कं दत्त्वा अपि प्रतिभूतिनियामकआयोगेन यी वेइ इत्यस्य प्रकरणस्य निकटतया परीक्षणं कृतम् । तेषां अन्वेषणं विविधलेखानां मध्ये तस्य व्यापारिकक्रियाकलापानाम् विषये केन्द्रितम् आसीत्, येन केवलं अनुमानात् परं गतः हेरफेरस्य प्रतिमानं प्रकाशितम् ।
एसईसी इत्यस्य निष्कर्षाः योग्यताहीनाः न सन्ति। आयोगेन प्रस्तुतसाक्ष्येषु आक्रामकव्यापाररणनीतयः सामरिकसमयनिर्धारणस्य च संयोजनेन जिनलिंगस्पोर्ट्स् इत्यस्य शेयरमूल्ये हेरफेरस्य व्यवस्थितं इच्छितं च प्रयासं प्रकाशितम्। प्रभावः अनिर्वचनीयः आसीत् : यी वेइ इत्यस्य कार्यैः ईंधनं प्राप्य जिन्लिंग् स्पोर्ट्स् इत्यस्य शेयरमूल्यं नाटकीयं उतार-चढावम् अपश्यत्, यस्य पराकाष्ठा तस्य निर्गमनस्य अनन्तरं तीव्र-पतनेन अभवत्
प्रकरणेन वित्तीयविपणानाम् अखण्डतायाः, तेषु अन्तः व्यक्तिनां उत्तरदायित्वस्य च विषये गहनाः प्रश्नाः उत्पद्यन्ते । यदा कानूनीयुद्धं निरन्तरं प्रचलति, तदा एषा गाथा एकं तीव्रं स्मारकरूपेण कार्यं करोति यत् वित्तक्षेत्रे अपि नैतिकविचाराः प्रायः लोभेन आच्छादिताः भवितुम् अर्हन्ति, सम्भाव्यतया अन्ये कदापि सौदामिके आर्थिकतूफाने पुटं धारयन्तः त्यक्तुं शक्नुवन्ति