한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य परिवर्तनस्य केन्द्रे गुआङ्गडोङ्ग-नगरस्य सुदृढः राज्यस्वामित्वयुक्तः उद्यमक्षेत्रः अस्ति । एतत् परिवर्तनं चालयितुं तेषां महत्त्वपूर्णां भूमिकां स्वीकृत्य प्रान्तीयसर्वकारेण "द्वौ नवीनौ" उपक्रमानाम् पोषणं प्रति महत्त्वपूर्णसंसाधनं प्रयत्नः च समर्पितः। स्थायिवृद्धेः वैश्विकप्रतिस्पर्धायाः च स्पष्टदृष्ट्या ग्वाङ्गडोङ्गदेशः देशस्य आर्थिकारोहणे अग्रणीः अस्ति ।
राज्यसंसाधनानाम् एकः सामरिकः अभिसरणं निजीनवाचारः च : १.
"द्वौ नवीनौ" इति उपक्रमः रणनीतिकपरिकल्पनानां नीतिरूपरेखाणां च श्रृङ्खलायाः माध्यमेन कार्यान्वितः अस्ति । एतेषु अन्तर्भवन्ति : १.
राज्यस्वामित्वयुक्ते उद्यमपरिदृश्ये प्रभावः : १.
अस्य गतिशीलपरिवर्तनस्य चालने राज्यस्वामित्वयुक्तस्य उद्यमक्षेत्रस्य महती भूमिका अस्ति । निवेशं, अनुसन्धानं, सहकार्यं च प्राथमिकताम् अददात् एताः संस्थाः एकं भविष्यं निर्मातुं सक्रियभूमिकां निर्वहन्ति यत्र नवीनता स्थायिवृद्धिं चालयति। समर्पितैः तन्त्रैः उपक्रमैः च एतेषां उद्यमानाम् समर्थनं पोषणं च कर्तुं सर्वकारः प्रतिबद्धः अस्ति ।
प्रगतेः एकः नूतनः युगः : १.
इदं "द्वौ नवीनौ" चालनं केवलं वृद्धिशीलसुधारस्य विषये नास्ति – इदं गुआङ्गडोङ्गस्य औद्योगिकपरिदृश्ये प्रतिमानपरिवर्तनस्य निर्माणस्य विषये अस्ति। अयं नूतनः युगः व्यापारविकासस्य, रोजगारसृजनस्य, आर्थिकवृद्धेः च अपूर्वावकाशानां प्रतिज्ञां करोति । स्वप्रयत्नानाम् समर्थनार्थं सशक्तं राष्ट्रियरूपरेखां कृत्वा राज्यस्वामित्वयुक्ताः उद्यमाः नवीनतायाः अस्याः परिवर्तनकारीतरङ्गस्य अन्तः प्रगतेः इञ्जिनं भवितुम् सज्जाः सन्ति