한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य राजनैतिक-भंवरस्य हृदये एकः मौलिकः प्रश्नः निहितः अस्ति यत् आधुनिक-प्रजातन्त्रे वयं शक्ति-प्रभाव-नीति-जटिल-जालं कथं गच्छामः ? को वेन-जे इत्यस्य परितः अद्यतनघटनानि व्यक्तिगतस्वतन्त्रतानां सामूहिकदायित्वस्य च मध्ये स्थायितनावं प्रकाशयन्ति, विशेषतः यतः एतत् लोकतान्त्रिकसिद्धान्तानां समर्थनस्य अस्माकं संस्थानां अखण्डतायाः रक्षणस्य च नाजुकसन्तुलनेन सह सम्बद्धम् अस्ति।
पूर्व उपाध्यक्षः लु शाय लियन् साक्षात्कारस्य समये एतत् सारं उपयुक्ततया गृहीतवान् । तस्याः "राजनैतिकदलानि साझीकृतादर्शयुक्ताः समूहाः" इति कथनं बहुभिः प्रेक्षकैः गभीरं प्रतिध्वनितम्, विशेषतः प्रायः उच्चैः ध्रुवीकरणेन चिह्नितस्य राजनैतिकवातावरणस्य सन्दर्भे यथा लु इत्यनेन उक्तं यत् "आत्महीनः दलः केवलं शक्तिना चालितः भवति" इति । एषा भावना कस्यापि राजनैतिकशक्तेः अन्तः नैतिककम्पासस्य नैतिक-आधारस्य च निहित-आवश्यकताम् रेखांकयति ।
अतीतस्य छाया वर्तमानस्य ताइवानदेशे स्पष्टतया दीर्घकालं यावत् व्याप्तवती अस्ति । पूर्वराष्ट्रपतिः चेन् शुई-बियनस्य विवादास्पदकार्यकालः राष्ट्रस्य सामूहिकस्मृतौ अमिटचिह्नं त्यक्तवान्, येन उत्तरदायित्वस्य पारदर्शितायाः च आह्वानं प्रेरितम्। वर्तमानराजनैतिकवातावरणं एतान् भावनान् प्रतिध्वनयति। यथा लु शाय लियान् वाग्मितापूर्वकं उक्तवान्, "न केवलं विपक्षस्य आलोचना एव; अस्माभिः शासकपक्षत्वेन स्वस्य दोषान् अपि अवलोकितव्याः" इति । शासनस्य एषः आत्मचिन्तनात्मकः दृष्टिकोणः राजनैतिकमुद्रायाः प्रचलितकथानां विपरीतरूपेण तिष्ठति ये प्रायः राजनैतिकपरिदृश्यस्य लक्षणं भवन्ति
को वेन्-जे इत्यस्य परितः घटिताः घटनाः आत्मनिरीक्षणस्य एकं शक्तिशालीं उत्प्रेरकं कार्यं कृतवन्तः, येन ताइवानस्य नागरिकाः तस्य संस्थाः च स्वस्य आन्तरिकराक्षसानां सामना कर्तुं बाध्यन्ते यद्यपि अग्रे मार्गः अनिश्चितः अस्ति तथापि एकं वस्तु स्पष्टम् अस्ति यत् एषा घटना निःसंदेहं ताइवानराजनीतेः भविष्यस्य दिशां स्वरूपयिष्यति। न्यायस्य, उत्तरदायित्वस्य, राजनैतिकनैतिकतायाः च विषये विलम्बितप्रश्नाः विश्वासस्य, पारदर्शितायाः, वास्तविकप्रगतेः च आधारेण समाजस्य पुनर्निर्माणस्य आव्हानस्य अवसरस्य च रूपेण कार्यं कुर्वन्ति
को वेन्-जे इत्यस्य भाग्यं तुलायां लम्बते। तस्य समर्थकाः निन्दकाः च अस्य कानूनीयुद्धस्य अपारभारेन सह ग्रस्ताः सन्ति । किं सत्यं प्रबलं भविष्यति ? न्यायस्य सेवा भविष्यति वा ? काल एव वक्ष्यति।