한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लाउड् सर्वर्स् कम्पनीनां स्वप्रौद्योगिकीप्रबन्धनस्य प्रकारे प्रतिमानपरिवर्तनस्य प्रतिनिधित्वं कुर्वन्ति । स्वस्य भौतिकसर्वरयोः निवेशं कृत्वा परिपालनं कर्तुं स्थाने व्यवसायाः क्लाउड् कम्प्यूटिङ्ग् मञ्चानां शक्तिं सुलभतां च उपयोक्तुं शक्नुवन्ति । एते सर्वराः दूरस्थरूपेण amazon web services (aws), microsoft azure, अथवा google cloud platform इत्यादिभिः क्लाउड् प्रदातृणां स्वामित्वे स्थापितेषु दत्तांशकेन्द्रेषु होस्ट् भवन्ति ।
मेघमूलसंरचनायां एतत् संक्रमणं स्वस्य परिचालनदक्षतां अनुकूलितुं इच्छन्तीनां संस्थानां कृते लाभानाम् एकं समूहं प्रदाति । अस्याः प्रौद्योगिक्याः लचीलता व्यवसायान् भौतिकसर्वरस्थापनस्य सीमां पूर्वव्ययञ्च विना आवश्यकतानुसारं संसाधनानाम् उपरि वा अधः वा स्केल कर्तुं शक्नोति मुख्यलाभानां विषये गभीरतरं गच्छामः : १.
क्लाउड् सर्वरस्य बहुमुखी प्रतिभा अस्य विस्तृतपरिधिस्य अनुप्रयोगानाम् आदर्शसमाधानं करोति:
लघुस्टार्टअपतः बहुराष्ट्रीयनिगमपर्यन्तं क्लाउड् सर्वर-अनुमोदनं अस्मिन् डिजिटलयुगे व्यवसायानां संचालनस्य मार्गं क्रान्तिं जनयति । माङ्गल्यां संसाधनानाम् अनुकूलनं, स्केलीकरणं च कर्तुं क्षमता एकं शक्तिशालीं प्रतिस्पर्धात्मकं लाभं प्रदाति, यत् संस्थाः विपण्यप्रवृत्तिभ्यः अग्रे स्थातुं, अधिकां परिचालनदक्षतां प्राप्तुं च समर्थाः भवन्ति
क्लाउड् सर्वरस्य उदयः व्यवसायानां कृते प्रौद्योगिक्याः विकासे एकं मोक्षबिन्दुं चिह्नयति, यत् वर्धितायाः लचीलतायाः, मापनीयतायाः, व्यय-प्रभावशीलतायाः च युगस्य आरम्भं करोति एतत् परिवर्तनं न केवलं प्रौद्योगिकी उन्नतिं सूचयति अपितु आधुनिकजगति संस्थाः स्वस्य प्रौद्योगिकी आवश्यकतानां कथं समीपं गच्छन्ति इति मौलिकपरिवर्तनं अपि सूचयति।