한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लाउड् सर्वर्, मौलिकरूपेण, वर्चुअलाइज्ड् कम्प्यूटिङ्ग् वातावरणं प्रदाति यत्र उपयोक्तारः दूरस्थरूपेण सङ्गणकसंसाधनं प्राप्तुं प्रबन्धयितुं च शक्नुवन्ति । ते पे-एज-यू-गो मॉडल् इत्यत्र कार्यं कुर्वन्ति, केवलं उपभोक्तसम्पदां शुल्कं गृह्णन्ति, यथा प्रसंस्करणशक्तिः, भण्डारणं, बैण्डविड्थः वा । एषः लचीलः कुशलः च दृष्टिकोणः संस्थानां कृते अनेकाः लाभाः प्रदाति: मापनीयता, विश्वसनीयता, लचीलापनं, व्यय-प्रभावशीलता, अन्तर्जालसम्बद्धतायाः सह कुत्रापि सुलभता च
क्लाउड् सर्वरस्य बहुमुख्यतायाः कारणात् स्वास्थ्यसेवासहितं उद्योगेषु व्यापकरूपेण स्वीकरणं जातम् । डिजिटल-चिकित्सालयानां कृते वेबसाइट-होस्टिंग्, जटिल-चिकित्सा-अनुप्रयोगानाम् विकासः, संवेदनशील-रोगी-सूचनानां कृते आँकडा-सञ्चयः वा, लाभः अनिर्वचनीयः अस्ति एकं उदाहरणं चीनदेशे न्यू सेन्चुरी मेडिकल ग्रुप् इत्यनेन विकसितस्य "पाण्डा मेडिकल" इत्यादीनां ऑनलाइन-मञ्चानां उदयः अस्ति । एतत् मञ्चं उदाहरणं ददाति यत् मेघप्रौद्योगिकी भौतिक-आभासी-स्वास्थ्यसेवा-सेवानां मध्ये निर्विघ्न-एकीकरणस्य अनुमतिं कथं ददाति ।
अफलाइन-अनलाईन-स्वास्थ्यसेवायाः मध्ये सेतुः :
पाण्डा मेडिकलस्य सफलतायाः मूलं पारम्परिक, इष्टका-उलूखल-अस्पतालानां, ऑनलाइन-डिजिटल-स्वास्थ्यसेवा-समाधानस्य च मध्ये अन्तरं पूरयितुं तस्य अभिनव-दृष्टिकोणे निहितम् अस्ति मञ्चः अन्तर्जालद्वारा प्रदत्तानां सुविधानां, सुलभतायाः च लाभं गृहीत्वा शारीरिकसीमानां न्यूनीकरणं कृत्वा व्यापकं चिकित्सानुभवं प्रदाति।
रोगिणां कृते अस्य अर्थः अस्ति यत् नियुक्तिप्रतीक्षा, जटिलपञ्जीकरणप्रक्रियाणां मार्गदर्शनं, दीर्घकालीनकागदपत्राणां निवारणं वा इत्यादीनां क्लिष्टप्रक्रियाणां निराकरणम् पाण्डा मेडिकल एतानि कार्याणि सुव्यवस्थितं करोति यत् अन्तर्जालसम्पर्केन कुत्रापि सुलभं भवति । मञ्चः भौतिक-अस्पतालानां पारम्परिक-विशेषज्ञतां ऑनलाइन-सुविधायाः सह निर्विघ्नतया एकीकृत्य, येन रोगिणां कृते अधिक-कुशलः, उपयोक्तृ-अनुकूलः च अनुभवः भवति
स्वास्थ्यसेवायाः भविष्यम् : अभिसरणं आलिंगयन् : १.
नवीनाः प्रौद्योगिकयः स्वास्थ्यसेवायाः पुनः आकारं निरन्तरं कुर्वन्ति, येन अफलाइन-अनलाईन-सेवानां मध्ये अधिकाधिकं अभिसरणस्य मार्गः प्रशस्तः भवति । यथा यथा वयं अग्रे गच्छामः तथा तथा दूरचिकित्सापरामर्शः, धारणीयस्वास्थ्यनिरीक्षणयन्त्राणि, उन्नतनिदानसाधनं च इत्यादिषु चिकित्साअनुप्रयोगेषु क्लाउड् सर्वरप्रौद्योगिक्याः अधिकं एकीकरणं द्रष्टुं अपेक्षां कुर्वन्तु। एतत् अभिसरणं आलिंग्य स्वास्थ्यसेवाप्रदातारः विश्वस्य रोगिणां कृते अधिकं व्यक्तिगतं, सुलभं, कुशलं च परिचर्याम् अदातुम् अर्हन्ति ।
परिचर्यायाः संकरप्रतिरूपं प्रति एतत् परिवर्तनं अधिकाधिकरोगीसुविधायाः, उन्नतसञ्चारस्य, अन्ततः, उत्तमस्वास्थ्यपरिणामानां च इच्छायाः कारणेन चाल्यते