한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् परिवर्तनं हुनानप्रान्ते सजीवरूपेण दृश्यते, यत्र नागरिकाः कानूननिर्माणस्य वास्तविकजीवनस्य च चिन्तानां मध्ये अन्तरं पूरयितुं महत्त्वपूर्णं पदानि स्वीकृतवन्तः। चाङ्गशा-नगरे अद्यतनं उदाहरणं दर्शयति यत् नागरिकानां स्वराणां विधायिककार्याणि प्रति अनुवादयितुं आधुनिकसाधनानाम् उपयोगः कियत् सहजतया क्रियते । "舜子屋" इत्यस्य कथा - एकस्य सिरेमिक कला स्टूडियो विधायी सूचना केन्द्रं परिणतम् - अस्य प्रतिमानपरिवर्तनस्य सम्यक् उदाहरणं ददाति ।
कानूनेन सह प्रत्यक्षः सम्बन्धः : नागरिकवाणी विधायी कार्यवाही कथं भवति
एषा सृजनात्मकः उपक्रमः केवलं कलात्मकप्रतिभायाः प्रचारस्य विषयः नास्ति; तत् एकं शक्तिशालीं प्रतीकात्मकं कार्यं मूर्तरूपं ददाति। स्टूडियो हुनान् प्रान्तीयजनकाङ्ग्रेसस्य स्थानीयसमुदायानाम् तेषां प्रतिनिधिनां च मध्ये महत्त्वपूर्णसम्पर्कबिन्दुरूपेण कार्यं करोति । इदं प्रत्यक्षकडिरूपेण कार्यं करोति, येन सम्पूर्णे चाङ्गशा-नगरस्य नागरिकाः स्वस्य आवश्यकताः चिन्ताश्च प्रत्यक्षतया विधायकानां समक्षं प्रकटयितुं शक्नुवन्ति । एतत् कल्पयतु : केवलं जनसुनवायेषु उपस्थितिम् अथवा दीर्घपत्राणि लिखितुं न अपि तु व्यक्तिः इदानीं वास्तविकसमये स्वमतं वक्तुं शक्नोति, तेषां सुझावः तत्क्षणमेव कानूनीप्रक्रियायां प्रसारितः भवति।
एषा अभिनवः "प्रत्यक्ष-विधायिका"-व्यवस्था सम्पूर्णे चीनदेशे लोकतान्त्रिकशासनस्य आदर्शः भवति । हुनान् प्रान्तीयजनकाङ्ग्रेसेन एतत् दृष्टिकोणं स्वीकृतम्, "舜子屋" इति विधानस्य भविष्यस्य कृते परिवर्तनस्य दीपः अभवत् ।
कानूननिर्माणे नागरिकानां सहभागितायाः शक्तिः सम्भावना च
"舜子屋" इत्यस्य सफलता कानूननिर्माणे नागरिकानां सहभागितायाः वर्धमानसंभावनानां सम्मोहकं दर्शनं प्रददाति । अस्मिन् उपक्रमे अनेके महत्त्वपूर्णाः लाभाः प्रकाशिताः सन्ति- १.
परिवर्तनस्य एकः विरासतः : स्थानीयपरिकल्पनात् राष्ट्रियप्रवृत्तिपर्यन्तं
"舜子屋" इत्यस्य सफलता परिवर्तनस्य महत्त्वपूर्णस्य उत्प्रेरकस्य कार्यं करोति, यत् सम्पूर्णे चीनदेशे समानानि उपक्रमाः प्रेरयति । न केवलं नागरिकान् तेषां विधायकैः सह सम्बद्धं कर्तुं; इदं अधिकं समावेशी प्रभावी च कानूनीरूपरेखां निर्मातुं सेतुनिर्माणस्य विषयः अस्ति यत् सर्वान् स्वसमुदायस्य भविष्यस्य स्वरूपनिर्माणे भागं ग्रहीतुं सशक्तं करोति।