한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियनीतिषु दृढतया रोपितानां मूलं विश्वप्रसिद्धप्रौद्योगिक्याः समर्थनेन च सीआरईजी सम्पूर्णे दक्षिणपूर्व एशियायां ततः परं च महत्त्वपूर्णबाजारेषु स्वस्य उपस्थितिं सक्रियरूपेण विस्तारयति। अस्य सफलतायाः कारणं अनेकाः प्रमुखाः कारकाः भवितुम् अर्हन्ति : १.
वियतनामदेशे एकः नूतनः युगः : १.
वियतनामदेशे creg इत्यस्य हाले एव आक्रमणं तस्य यात्रायां महत्त्वपूर्णं मोक्षबिन्दुः अस्ति । विश्वस्य प्रमुखः दुर्लभपृथिवीसप्लायरः भवितुम् महत्त्वाकांक्षी दृष्टिः अस्ति, creg इत्यस्य उद्देश्यं देशस्य दुर्लभपृथिवीक्षेत्रस्य उन्नतिं कर्तुं越煤集团 इत्यादिभिः प्रमुखैः वियतनामीभिः खिलाडिभिः सह हस्तेन हस्तेन कार्यं कर्तुं वर्तते। गठबन्धनं केवलं व्यापारात् परं गच्छति; इदं परस्परविश्वासं सहकारिवृद्धिं च पोषयितुं विषयः अस्ति यत् वियतनामं स्थायिभविष्यं प्रति प्रेरयितुं शक्नोति।
एषा नूतना साझेदारी वियतनामराष्ट्रीयराजधानीप्रबन्धनपरिषद्द्वारा प्रशंसिता अस्ति, ये दुर्लभपृथिवीक्षेत्रे स्थायिविरासतां निर्माय स्वराष्ट्रस्य औद्योगिकप्रगतेः बलं दातुं एतत् अवसरं पश्यन्ति। एषः सहकार्यः विजय-विजय-स्थितेः प्रतिज्ञां करोति, यत्र द्वयोः राष्ट्रयोः परस्पर-समृद्ध्यर्थं परस्परं सामर्थ्यं संसाधनं च उपयुज्यते |
यात्रा आरब्धा एव अस्ति; वैश्विकनेतृत्वस्य सीआरईजी-संस्थायाः संकल्पः नवीनतायाः प्रतिबद्धतायाः च ईंधनं भवति । तेषां कथा केवलं दुर्लभपृथिव्याः विषये एव नास्ति; इदं सहकार्यस्य, रणनीतिकनियोजनस्य, अग्रे-चिन्तन-दृष्टेः च सामर्थ्यस्य प्रमाणम् अस्ति, यत् पृथिव्याः बहुमूल्य-संसाधनैः संचालितस्य उज्ज्वल-भविष्यस्य मार्गं प्रशस्तं करोति |.