한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेघसर्वरः एकं अद्वितीयं प्रतिमानपरिवर्तनं प्रदाति: अन्तर्जालमाध्यमेन वर्चुअलाइज्ड् संसाधनं भाडेन ग्रहीतुं कल्पयतु - सर्वरः, भण्डारणं, संजालं च सर्वे भौतिकहार्डवेयरस्वामित्वस्य बाधाभ्यः मुक्ताः, आग्रहेण उपलब्धाः भवन्ति महत् उपकरणं क्रीत्वा तस्य जटिलतानां प्रबन्धनस्य स्थाने व्यवसायाः aws, google cloud, microsoft azure इत्यादिभिः कम्पनीभिः प्रदत्तानां शक्तिशालिनां मञ्चानां लाभं लभन्ते ।
मेघसर्वरः किमर्थम् एतावत् आकर्षकं करोति ? ते पारम्परिकसर्वरस्य तुलने अप्रतिमं लचीलतां, मापनीयतां, व्यय-दक्षतां च प्रददति । कल्पयतु यत् भवतः व्यवसायस्य निर्माणं गतिशीलप्रणाल्या सह करोति यत् उतार-चढाव-माङ्गल्याः अनुकूलतां करोति तथा च लघु-स्टार्टअप-तः वैश्विक-उद्यमपर्यन्तं अप्रयत्नेन स्केल-परिमाणं करोति। यदा यदा आवश्यकता भवति तदा तदा तेषां आवश्यकतानुसारं संसाधनं प्राप्तुं क्षमता तेषां निजनिग्रहे कम्प्यूटिंगस्नायुसेना इव भवति ।
मेघे शक्तिक्रीडाः : १.एतस्य अङ्कीयपरिवर्तनस्य परिणामेण उद्योगेषु बृहत् परिवर्तनं जातम्, यत् व्यवसायाः कथं कार्यं कुर्वन्ति इति आरभ्य उपभोक्तृपरस्परक्रियापर्यन्तं सर्वं प्रभावितं कृतवान् । क्लाउड् सर्वरस्य उदयेन प्रौद्योगिक्याः अधिकं चपलं अनुकूलनीयं च दृष्टिकोणं सुलभं जातम्, येन निम्नलिखितम् अस्ति:
क्लाउड् सर्वर्स् टेक् परिदृश्ये परमसमीकरणकर्ता अभवन्, येन शक्तिशालिनः कम्प्यूटिङ्ग् संसाधनानाम् अभिगमनं लोकतान्त्रिकं भवति यत् पूर्वं महता बजटयुक्तेषु बृहत्संस्थासु सीमितम् आसीत् एषा प्रौद्योगिकीक्रान्तिः सर्वेषां आकारानां व्यवसायानां कृते समक्षेत्रे स्पर्धां कर्तुं अतिसम्बद्धे विश्वे समृद्धिं कर्तुं च मार्गं प्रशस्तं कृतवती अस्ति।