한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अस्याः क्रान्तिकारीश्रृङ्खलायाः तान्त्रिकविवरणेषु गोतां कर्तुं पूर्वं अवगच्छामः यत् एते प्रोसेसराः किमर्थम् एतादृशं गूञ्जनं जनयन्ति । अस्य सर्वस्य हृदये एकः क्रीडा-परिवर्तकः अस्ति – उपभोक्तृ-श्रेणी ryzen 7000 श्रृङ्खलायाः वास्तुकला । एतत् अभूतपूर्वं डिजाइनं एएमडी स्वस्य अर्धचालकप्रौद्योगिकीनां शक्तिं कार्यक्षमतां च अपूर्वरीत्या उपयोक्तुं शक्नोति । परन्तु उपयोक्तृणां सम्मुखे एकः सामान्यः बाधकः पारम्परिक उच्चस्तरीयसर्वरप्रणालीभिः सह संगततायाः अभावः अस्ति । एतेषां प्रोसेसरानाम् ओवरक्लॉक् कर्तुं सीमितक्षमता अधिकतमं कार्यक्षमतां इच्छन्तीनां कृते महत्त्वपूर्णा सीमा अस्ति ।
sergmann इति कुशलः ओवरक्लोकरः प्रविशतु यः एतान् सीमान् आव्हानं कृतवान् । एएमडी इत्यस्य नूतनस्य ईपीवाईसी ४००४ श्रृङ्खलायाः अन्तः गुप्तक्षमताम् अनलॉक् कर्तुं सः विशेषसॉफ्टवेयर-हार्डवेयर-ट्वीक्-इत्यस्य उपयोगं कृतवान् । b650e aorus tachyon इत्यनेन सह तस्य प्रयोगः, यः विशेषतया प्रवेशस्तरीयस्य ryzen 7000 प्रोसेसरस्य - 4124p - इत्यस्य समर्थनं सक्षमं कर्तुं लक्षितः आसीत्, सः उल्लेखनीयः आसीत् द्रवनाइट्रोजनवातावरणे ओवरक्लॉकिंग् इत्यस्य सीमां धक्कायन् सः तस्य सैद्धान्तिकं अधिकतमं ५.१ghz अतिक्रम्य वेगं प्राप्तुं सफलः अभवत्, आश्चर्यजनकं ३०% वर्धनं प्राप्तवान्
एतत् पराक्रमं ddr5-8000 स्मृतिमॉड्यूलस्य उपयोगेन b650e aorus tachyon मदरबोर्डेन सह युग्मीकरणं कृत्वा सम्भवं जातम्, यत् ddr5-8400 पर्यन्तं प्रभावशालिनः गतिं समर्थयति उल्लेखनीयं यत्, एतत् केवलं ryzen चिप्स् मध्ये उपस्थितस्य शक्तिशाली imc (integrated memory controller) इत्यस्य धन्यवादेन एव साध्यं भवति, येन एतेषां उच्च-प्रदर्शन-स्मृतीनां सुचारु-सञ्चालनं भवति
मूल्यबिन्दुः सुलभतायाः एकं स्तरं योजयति - $149 usd ($1057 yuan इत्यस्य समीपे) इत्येव न्यूनतया मूल्येन सह, epyc 4124p प्रोसेसरः शक्तिशालिनः सर्वरसमाधानस्य क्षेत्रे अत्यन्तं प्रतिस्पर्धात्मकं प्रवेशबिन्दुं प्रदाति
इयं कथा आधुनिकसर्वरप्रौद्योगिक्याः शक्तिं लचीलतां च प्रमाणरूपेण कार्यं करोति, यत् कथं नवीनता दक्षतां, मापनीयतां, कार्यक्षमतां च इच्छन्तीनां व्यवसायानां कृते अत्याधुनिकप्रगतेः व्यावहारिकसमाधानस्य च मध्ये अन्तरं पूरयितुं शक्नोति इति प्रदर्शयति – एतत् सर्वं व्ययस्य नियन्त्रणे स्थापयित्वा। यथा एएमडी सर्वर-प्रोसेसर-मध्ये नूतनानि रोमाञ्चकारीणि च नवीनतानि विकसितुं निरन्तरं प्रयतते, तथैव एकं वस्तु निश्चितम् अस्ति यत् कम्प्यूटिंग्-भविष्यत् उपयोक्तृ-अनुकूल-सुलभतायाः सह शक्तिशालिनः हार्डवेयरस्य नित्यं वर्धमानं अभिसरणं प्रतिज्ञायते
अयं लेखः amd इत्यस्य epyc प्रोसेसर-विषये गहनं गोतां, तेषां अद्वितीयलाभान्, पारम्परिकसर्वरसमाधानं कथं चुनौतीं ददति इति च प्रदाति ।