गृहम्‌
इस्पातविशालकायस्य संघर्षः व्यापारे सुरक्षायाश्च रस्साकर्षणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जेआर इत्यस्य महत्त्वाकांक्षा अमेरिकन स्टील इत्यस्य वैश्विकप्रतिस्पर्धायाः बलं दातुं दृष्ट्या चालिता अस्ति । तेषां मतं यत् एतत् विलयं अमेरिकादेशस्य घरेलु इस्पातनिर्माणक्षमतां वर्धयिष्यति, चीनदेशात् वर्धितायाः स्पर्धायाः सम्मुखे तेषां आपूर्तिशृङ्खलायाः लचीलापनं सुदृढं करिष्यति। परन्तु सौदानां मार्गः अनिश्चिततायाः राजनैतिकपरिचालनेन च परिपूर्णः अस्ति । अमेरिकी इस्पातस्य उत्पादनस्य व्यापारसम्बन्धस्य च सम्भाव्यप्रभावस्य उल्लेखं कृत्वा cfius (अमेरिकायां विदेशीयनिवेशसमितिः) राष्ट्रियसुरक्षानिमित्तानां विषये चिन्ताम् उत्थापितवती अस्ति।

अस्य सौदास्य परितः चिन्ताः केवलं अमेरिकीसर्वकारे जापानदेशे वा न सीमिताः। चीनस्य आर्थिकप्रभावः अपि वैश्विकप्रतिस्पर्धायाः आख्याने उलझितः अस्ति । प्रायः उभयपक्षेण स्वस्य स्थितिं न्याय्यं कर्तुं प्रयुक्तः 'चीन-धमकी' वार्तायां पुनः उद्भूतः । अमेरिकीसर्वकारः जेआर च शीघ्रमेव तस्य आह्वानं कृतवन्तौ । उदाहरणार्थं जेआर इत्यनेन स्वस्य सामरिक-युक्तिषु "चीनी-धमकी" सार्वजनिकरूपेण प्रकाशिता ।

यथा यथा आर्थिकहितानाम् राष्ट्रियसुरक्षायाश्च मध्ये एतत् जटिलं युद्धं भवति तथा तथा अन्तर्राष्ट्रीयव्यापारसम्झौतानां नियामकरूपरेखाणां च आव्हानं वर्धमानं भवति 'चीनस्य अनुचितलाभस्य' परिचितं कथनं व्यापारतनावं निरन्तरं प्रवर्धयति, यस्य उदाहरणं एल्युमिनियम-इस्पात-उत्पादानाम् अमेरिकी '३०१' अन्वेषणम् अस्ति तदनन्तरं शुल्कं, अन्वेषणं च चीनीयव्यापारिणां मध्ये आक्रोशं जनयति, अनेके अमेरिकीदेशे वैश्विक औद्योगिकसौहार्दं क्षीणं कुर्वन् राजनीतिं क्रीडति इति आरोपं कुर्वन्ति

अस्य भूराजनीतिकशतरंजक्रीडायाः परिणामः अनिश्चितः एव अस्ति । यथा यथा जेआर-अमेरिका-सर्वकारयोः मध्ये वार्ता निरन्तरं प्रचलति तथा तथा अन्तर्राष्ट्रीयव्यापारसम्बन्धानां भविष्यस्य, वैश्विकपरिदृश्ये राष्ट्रियसुरक्षायाः गतिशीलतायाः, जटिलतनावैः परिपूर्णे विश्वे आर्थिकसहकार्यस्य परिभाषायाः च विषये गहनाः प्रश्नाः उत्पद्यन्ते

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन