한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेघसर्वरः मूलतः अन्तर्जालमाध्यमेन सुलभं शक्तिशाली वर्चुअलाइज्ड् सङ्गणकवातावरणं भवति । साझादत्तांशकेन्द्रे स्थानं भाडेन ग्रहीतुं इव चिन्तयन्तु, परन्तु प्रसंस्करणशक्तिः, भण्डारणक्षमता, संजालबैण्डविड्थ इत्यादीनां संसाधनानाम् अभिगमेन सह । अस्य अर्थः अस्ति यत् भौतिकसर्वर-निवेशस्य, हार्डवेयर-रक्षणस्य, जटिल-अन्तर्गत-संरचनायाः प्रबन्धनस्य वा आवश्यकतां विना भवतः अनुप्रयोगाः, आँकडाश्च चालयितुं शक्यन्ते ।
एतेषु वर्चुअल् सर्वरेषु प्रवेशः जाल-आधारित-अन्तरफलकात् आरभ्य समर्पित-सॉफ्टवेयर-पर्यन्तं विविध-विधिभिः सुलभः भवति । व्यवसायाः स्वस्य आधारभूतसंरचनायाः माङ्गल्यां स्केल-करणाय सशक्ताः भवन्ति, परिवर्तनशील-आवश्यकतानां अनुकूलतया अप्रयत्नेन तत् अनुकूलयन्ति । मेघसर्वरस्य निहितलचीलता तेषां कृते महत्त्वपूर्णवित्तीयतनावं विना व्ययस्य अनुकूलनं कर्तुं तथा च विपण्यस्य उतार-चढावस्य अनुकूलतां प्राप्तुं शक्नोति ।
किं किं लाभाः सन्ति ? एकः प्रचुरता ! सर्वर-समस्यानां सन्दर्भे माङ्गल्यां मापनीयतायाः आरभ्य स्वचालित-विफलतापर्यन्तं, क्लाउड्-सर्वर्-संस्थाः व्यवसायान् अनुप्रयोगानाम् कुशलतापूर्वकं चालनार्थं गतिशीलं विश्वसनीयं च समाधानं प्रदास्यन्ति एतेषु केषुचित् लाभेषु गहनतया गच्छामः : १.
सहजतया स्केलिंग् : १. एकः प्रमुखः लाभः अस्ति यत् वास्तविकसमयस्य माङ्गल्याः आधारेण संसाधनानाम् स्केलीकरणस्य क्षमता । क्लाउड् सर्वर्स् व्यावसायिकान् महत्त्वपूर्णं मैनुअल् हस्तक्षेपं विना आवश्यकतानुसारं गणनाशक्तिं, भण्डारणं, बैण्डविड्थं वा योजयितुं वा निष्कासयितुं वा अनुमन्यन्ते, येन ते उतार-चढावयुक्तकार्यभारस्य कृते परिपूर्णाः भवन्ति
निर्बाध विफलता तथा लचीलापन : १. अन्यः महत्त्वपूर्णः लाभः स्वचालितविफलताक्षमता अस्ति । यदि कश्चन सर्वरः विफलः भवति तर्हि मेघसेवाः स्वयमेव अन्यस्मिन् स्विच् कुर्वन्ति, येन भवतः व्यावसायिकसञ्चालने न्यूनतमं व्यत्ययः सुनिश्चितः भवति । एषा लचीलता अप्रत्याशितविफलतायाः समये अपि व्यवसायान् अपटाइमं निर्वाहयितुं शक्नोति ।
दूरस्थप्रवेशः भवतः अङ्गुलीयपुटे अस्ति : १. मेघसर्वरः अन्तर्जालसम्पर्कद्वारा दूरस्थप्रवेशं प्रदाति, येन दलाः कुत्रापि ऑनलाइनसंयोजनेन कार्यं कर्तुं शक्नुवन्ति । एतेन भौतिकस्थानस्य सीमाः समाप्ताः भवन्ति, सहकार्यं उत्पादकता च वर्धते ।
सॉफ्टवेयर अपडेट् स्वचालितं करणम् : १. स्वचालनपक्षः व्यवसायानां कृते महत् वरदानम् अस्ति। अनेकाः क्लाउड् सर्वर प्रदातारः स्वयमेव सॉफ्टवेयर-अद्यतनं सम्पादयन्ति, येन सुनिश्चितं भवति यत् भवतः अनुप्रयोगाः it-दलानां हस्त-हस्तक्षेपस्य आवश्यकतां विना नवीनतम-सुरक्षा-पैच-विशेषताभिः सह अद्यतनाः भवन्ति
एते व्यावसायिकसञ्चालने क्लाउड् सर्वरस्य उपयोगस्य केचन लाभाः एव सन्ति । यथा यथा प्रौद्योगिकी त्वरितगत्या विकसिता भवति तथा तथा स्पष्टं भवति यत् आभासीसर्वरः व्यावसायिकाः कथं कार्यं कुर्वन्ति इति विषये महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहन्ति।