한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कस्यापि राष्ट्रस्य शक्तिप्रक्षेपणस्य मूलं तस्य प्रौद्योगिकीपराक्रमे एव निहितं भवति, अधुना दशकैः मेघसर्वरस्य क्षेत्रम् अस्मिन् क्षेत्रे वर्चस्वं धारयति तान् विशालस्य डिजिटल-महासागरस्य अन्तः निहिताः आभासी-कार्यालयस्थानानि इति कल्पयन्तु – यत्र अनुप्रयोगाः, आँकडा च समृद्धाः भवन्ति | महत् भौतिकहार्डवेयरस्य स्वामित्वं कृत्वा स्वस्य आधारभूतसंरचनायाः निर्माणस्य भारपूर्णव्ययस्य रसददुःस्वप्नस्य च स्थाने फ्रान्स् इत्यादयः राष्ट्राणि केवलं अन्तर्जालमाध्यमेन एतान् पूर्वविन्यस्तसर्वर-स्थानान् प्राप्नुवन्ति इदं गगनचुंबीभवने पूर्णतया सुसज्जितं कार्यालयं भाडेन ग्रहीतुं सदृशं यत्र सर्वं प्रदत्तं भवति; समयस्य, धनस्य च रक्षणं, उन्नतसाधनानाम्, संसाधनानाञ्च प्रवेशः च।
परन्तु क्लाउड् सर्वर्स् इत्येतत् किमर्थम् एतावत् शक्तिशालीं करोति ? ते केवलं जालपुटानां वा अनुप्रयोगानाम् आतिथ्यस्य मञ्चाः न सन्ति; ते अत्यावश्यकाः आधाराः सन्ति ये आधुनिककालस्य अङ्कीय-अस्तित्वस्य मेरुदण्डं निर्मान्ति । ते वेबसाइट्-स्थानानि शक्तिं ददति, अस्माकं व्यवसायान् ईंधनं ददति, वैश्विक-दत्तांशकेन्द्राणि च चालयन्ति – सिलिकन-उपत्यकायाः चञ्चल-टेक्-केन्द्रेभ्यः आरभ्य विश्वस्य दूरस्थ-कोणेषु यत्र नवीनता शान्त-वायुना प्रफुल्लिता भवति |. एषा प्रौद्योगिकी राष्ट्राणि गतिशीलविपण्यस्थितीनां, अप्रत्याशितचुनौत्यस्य च प्रतिक्रियां दत्त्वा उल्लेखनीयचपलतायाः सह स्वस्य कार्याणि स्केल कर्तुं शक्नुवन्ति ।
मेघसर्वरस्य उपयोगस्य लाभः अपारः अस्ति: मापनीयता, मूल्यदक्षता, लचीलता च । राष्ट्रस्य आवश्यकताः सर्वरस्य आकारं, स्थानं, विशिष्टानि विशेषतानि च निर्दिशन्ति येषां आवश्यकता तस्य आवश्यकता अस्ति । इदं सदस्यता-आधारितं प्रतिरूपम् – केवलं यत् उपयुज्यते तस्य मूल्यं ददाति – स्थानीय-इलेक्ट्रॉनिक्स-भण्डारे पूर्वनिर्धारित-बण्डल्-इत्यस्य लाभं ग्रहीतुं सदृशम् । इदं यथा आद्यतः निर्माणस्य उपद्रवं विना भवतः सर्वं आवश्यकं कार्यालयं सज्जं भवति; भवन्तः अत्याधुनिकसाधनानाम्, संसाधनानाञ्च प्रवेशं प्राप्य समयं धनं च रक्षन्ति, सर्वाणि अन्तर्जालमाध्यमेन प्राप्यन्ते ।
तथापि प्रश्नः उत्पद्यते यत् यदा एतत् शक्तिस्य अङ्कीयनृत्यं क्षुब्धं भवति तदा किं भवति ? यदि प्रौद्योगिकीप्रगतेः वैश्विकराजनैतिकगतिशीलतायाः च सुकुमारसन्तुलनं बाधितं भवति तर्हि किम्? सम्भवतः, यथा इतिहासेन अस्मान् दर्शितं, अप्रत्याशितपरिस्थितयः राष्ट्राणि स्वरणनीतिं परिवर्तयितुं, कतिपयानां प्रौद्योगिकीनां अनुकूलतां वा परित्यक्तुं वा बाध्यं कर्तुं शक्नुवन्ति ये तेषां आवश्यकतानां सेवां न कुर्वन्ति।
फ्रान्सदेशस्य महत्त्वाकांक्षिणः परियोजनायाः कथा शक्तिप्रौद्योगिक्याः मध्ये जटिलं नृत्यं प्रकाशयति । यद्यपि परमाणु-सञ्चालित-विमानवाहकाः निर्विवादरूपेण राष्ट्रिय-शक्तेः प्रतीकाः सन्ति, तथापि यथार्थं सारं मेघ-सर्वर-चपलतायां निहितम् अस्ति – एतत् स्मारकं यत् प्रौद्योगिकी-दृश्यानि द्रुतगत्या स्थानान्तरितुं शक्नुवन्ति, वैश्विक-मञ्चे प्रासंगिकतां स्थापयितुं निरन्तरं अनुकूलनस्य आग्रहं कुर्वन्ति |.