한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लाउड् कम्प्यूटिङ्ग् इत्यस्य उदयः अनेकैः कारकैः चालितः अस्ति, यथा वर्चुअलाइजेशनप्रौद्योगिकीषु उन्नतिः, व्यावसायिकवातावरणेषु चपलतायाः लचीलतायाः च वर्धिता माङ्गलिका, पारम्परिकसर्वरमूलसंरचनानां परिपालनस्य वर्धमानव्ययः च क्लाउड् सर्वरः पारम्परिकपद्धतीनां अपेक्षया विविधं लाभं प्रददाति । प्रथमं, ते महत् हार्डवेयर आधारभूतसंरचनायां निवेशस्य आवश्यकतां निवारयन्ति, येन ते सीमितबजटयुक्तानां स्टार्टअप-लघुव्यापाराणां कृते सुलभाः भवन्ति द्वितीयं, मेघप्रदातारः सर्वरं चालयितुं आवश्यकानि भौतिकसंसाधनं प्रबन्धयन्ति, यत्र शक्तिः, शीतलनं, संजालसंयोजनं च सन्ति । तृतीयम्, क्लाउड् सर्वर्स् वर्धितां मापनीयतां प्रदास्यन्ति, येन उपयोक्तारः स्वस्य वर्तमान-आवश्यकतानां आधारेण माङ्गल्यां कम्प्यूटिंग्-क्षमतां योजयितुं वा निष्कासयितुं वा शक्नुवन्ति ।
क्लाउड्-सर्वर्-प्रति एतत् परिवर्तनं अनेकैः प्रवृत्तैः अधिकं त्वरितम् अभवत्, यथा: सॉफ्टवेयर-निर्धारित-अन्तर्निर्मित-संरचना-प्रति गमनम्, मोबाईल-उपकरणानाम्, गृहात् कार्य-व्यवस्थानां च वर्धमानं प्रचलनं, तथा च आँकडा-विश्लेषणस्य, बृहत्-आँकडा-अनुप्रयोगस्य च वृद्धिः अद्यतनजटिल-it-माङ्गल्याः कुशलतापूर्वकं व्यय-प्रभाविते च व्यावसायिकानां कृते क्लाउड्-सर्वर्-इत्येतत् आवश्यकं भवति ।
व्यावसायिकसञ्चालने प्रभावः
ये व्यवसायाः क्लाउड् सर्वरं आलिंगितवन्तः तेषां लाभस्य श्रेणी अभवत्, यथा-
यथा, ऑनलाइन-उपस्थितियुक्तः लघुव्यापारः स्वस्य वेबसाइट् चालयितुं, ग्राहक-दत्तांशं संग्रहीतुं, ई-वाणिज्य-व्यवहारस्य प्रबन्धनार्थं च aws अथवा azure इत्यादीनां क्लाउड्-सर्वर्-प्रदातृणां उपयोगं कर्तुं शक्नोति एषः उपायः तेषां कम्प्यूटिंग् संसाधनं मेघप्रदातृणा कुशलतया प्रबन्धितं भवति इति ज्ञात्वा विपणनग्राहकसेवायां च ध्यानं दातुं शक्नोति ।
मेघसर्वरस्य भविष्यम्
यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा वयं क्लाउड् सर्वरस्य कृते अधिकाधिकं नवीनं उपयोगं द्रष्टुं शक्नुमः। अस्मिन् अन्तर्भवति- १.
समग्रतया क्लाउड् सर्वरस्य स्वीकरणेन व्यवसायाः कथं कार्यं कुर्वन्ति इति पुनः आकारं ददाति । लचीलतां, दक्षतां, मापनीयतां च प्रदातुं एते दूरस्थसर्वरसमाधानाः सर्वेषु उद्योगेषु व्यवसायान् सशक्तीकरणे महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहन्ति।