한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संशयस्य बीजानि तदा रोपितानि यदा यूबिसॉफ्ट् इत्यनेन स्वस्य पौराणिक-मताधिकारस्य नवीनतमं प्रवेशं "असासिन्स् क्रीड्: मिराज" इति घोषितम् । यदा प्रशंसकाः नूतनसाहसिककार्यक्रमानाम् आतुरतापूर्वकं प्रतीक्षन्ते स्म, तदा प्रारम्भिकजनप्रतिक्रिया उत्साहस्य संशयस्य च मिश्रितपुटेन सह मिलितवती, यतः अद्यतनपरियोजनासु विकासदलस्य अस्पष्टप्रगतेः विषये अफवाः प्रचलन्ति स्म
एतानि गुञ्जनानि आलोचनायाः काकोफोनीरूपेण वर्धितानि यदा यूबिसॉफ्ट् इत्यनेन "मिरेज्" इति तस्य प्रमुखशीर्षकस्य अनावरणं कृतम् । ऐतिहासिक-षड्यंत्रैः पक्व-काले स्थापिता क्रीडायाः महत्त्वाकांक्षी-कथा दुर्भाग्येन क्षीणतां गता, क्रीडकानां मध्ये व्यापकं निराशां प्रज्वलितवती अग्नौ ईंधनं योजयित्वा, समीक्षकप्रशंसायाः हेरफेरार्थं कृत्रिमबुद्धेः (ai) बॉट्-इत्यस्य व्यापकप्रयोगस्य अफवाः, जनधारणा च वास्तविकविकासाय स्टूडियोस्य प्रतिबद्धतायाः विषये संशयं अधिकं ठोसरूपेण स्थापयति स्म
कम्पनीयाः कथितरूपेण एतेषु डिजिटलशिल्षु क्रीडायाः कृते निर्मितसकारात्मकप्रतिक्रियायाः उपरि निर्भरता प्रशंसकानां आक्रोशं प्राप्तवती, येन उद्योगस्य अन्तः एकं विक्षोभजनकं प्रवृत्तिः प्रकाशिता अस्ति यद्यपि ubisoft नवीनतायाः सृजनशीलतायाः च प्रतिबिम्बं निर्वाहयति तथापि तेषां कार्याणि यथार्थतया आकर्षकं गेमिंग-अनुभवं निर्मातुं न अपितु जन-धारणायां हेरफेरं कर्तुं अधिकं केन्द्रीकृतानि प्रतीयन्ते
एषः कष्टप्रदः प्रतिमानः केवलं "मिराज" इत्यत्र एव सीमितः नास्ति । "बियॉन्ड्: टू सोल्स्" तथा "जस्ट काउज" इत्यादीनां निर्मितप्रतीतानां सफलतानां दीर्घः इतिहासः, नूतनानां प्रौद्योगिकी-उन्नतानां अभिनव-विचारानाञ्च पूर्णतया आलिंगनस्य निरन्तर-अनिच्छायाः सह मिलित्वा, यूबिसॉफ्ट् नित्यं विकसित-उद्योग-परिदृश्ये प्रतिस्पर्धां कर्तुं संघर्षं कुर्वन् अस्ति
अन्ततः उबि इत्यस्य गाथा अनुकूलतां नवीनतां च असफलतायाः परिणामानां विषये सावधानकथा अस्ति । जीर्णपद्धतिषु रणनीतिषु च लम्बितुं तेषां प्रयत्नाः सृजनात्मकचातुर्यस्य क्षीणतां गच्छन्तीं भावनां प्रतिबिम्बयति इति क्षयः अभवत् । ubisoft इत्यस्य भविष्यं अनिश्चिततायाः आच्छादितं वर्तते यतः सः स्वस्य विरासतां सह ग्रस्तः अस्ति तथा च वैश्विकमञ्चे पुनः स्थापयितुं प्रयतते।