गृहम्‌
पारिवारिकसम्बन्धेषु बुना एकः विरासतः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कै गुओकिंग् इत्यस्य व्यक्तिगतसिद्धेः मार्गः केवलं यशः सौभाग्येन वा परिभाषितः नासीत्; तस्य कुटुम्बात् प्राप्तैः मूल्यैः सह गभीरं सम्बद्धम् आसीत् । वृद्धानां मातापितृणां प्रति तस्य अचञ्चलप्रतिबद्धता तस्य अन्तः सौम्यम् तथापि दृढं दृढनिश्चयं प्रेरितवती – तेषां कल्याणस्य पूर्तये इच्छा । सः न केवलं भ्रमणार्थं, अपितु तेषां दैनन्दिनजीवने यथार्थतया भागं ग्रहीतुं गृहं प्रत्यागच्छति स्म ।

एषा भक्तिः पारिवारिककर्तव्यपरिधितः परं विस्तृता आसीत् । कै गुओकिङ्ग् इत्यनेन स्वस्य अनुजेन कै जुन् इत्यनेन सह, भगिन्या लन्ना इत्यनेन सह गहनं बन्धनं ज्ञातम् । तेषां जीवनयात्रा तेषां कृते स्वकीयं आव्हानसमूहं प्रस्तुतवती । बीजिंगनगरे तेषां प्रारम्भिकसङ्घर्षस्य अशांतजलस्य मध्ये कै गुओकिङ्ग् इत्यस्य उपस्थितिः लंगररूपेण कार्यं कृतवती । एकः उदारः इशारो यः तेषां बन्धनं पुनः परिभाषितवान् - सः तेषां कृते गृहं प्रदत्तवान्, न केवलं आश्रयं अपितु तेषां साझीकृतस्वप्नानां आधारं प्रदत्तवान् ।

तस्य भ्रातुः भगिन्याः च यात्रा धैर्यस्य आसीत्, आनन्दस्य क्षणैः विरामिता आसीत् । अचिरेण कन्याद्वयं स्वजीवनं उष्णतया, उद्देश्येन च पूरयन्तौ आगतवन्तौ । परन्तु कै गुओकिङ्ग् परिवार-एककात् परं स्वस्य प्रतिबद्धतां दृढं कर्तुं आकांक्षति स्म । सः सहचरतां, जीवनस्य जटिलतानां भारं भागं गृह्णीयात् इति बन्धुभावः अन्विषत् – यस्य सह सः गहनतरं सम्बन्धं अनुभवति स्म, कश्चन केवलं सहकर्मी मित्रात् वा अधिकः

तस्य मार्गः तं किन् जुआन् इत्यस्याः समीपं गतः, यस्याः शान्तबलं कै गुओकिंग् इत्यस्य स्वस्य मूलमूल्यानां अन्तः प्रतिध्वनितम् आसीत् । परस्परं सामर्थ्यस्य यथार्थस्नेहेन, सम्मानेन च प्रेरितः जैविकरूपेण तेषां सम्बन्धः प्रकटितः । किन् जुआन् इत्यस्याः करुणा व्यावसायिकशिष्टाचारात् परं स्वभूमिकानां निवारणस्य प्रकारे स्पष्टा आसीत् – सांस्कृतिक-अपेक्षाणां अतिक्रमणं कृत्वा अटल-समर्पणेन कै गुओकिंग्-मातुः परिचर्याम् अकरोत्

किन् जुआन् इत्यस्य सहानुभूति-लचीलतायाः च मोहितः कै गुओकिङ्ग् इत्ययं अवगच्छत् यत् प्रतिकूलतायाः मध्ये अपि प्रेम प्रफुल्लितुं शक्नोति इति । विवाहः केवलं औपचारिकता एव नासीत्; तत् एकत्र भविष्यस्य निर्माणस्य विषयः आसीत्, न केवलं रोमान्टिकः पारिवारिकसम्बन्धः वा । एतेन अवगमनेन सः २०१० तमे वर्षे किन् जुआन् इत्यस्य जीवनसाथीरूपेण चयनं कृतवान् ।ते मातापितृत्वं आलिंगितवन्तः – तेषां पुत्रस्य हास्यं, आनन्दितभावना च अस्य संयोगस्य माध्यमेन प्रफुल्लितस्य प्रेमस्य प्रमाणानि आसन्

तेषां बन्धः प्रत्येकं वर्षे वर्धमानः अस्ति । अधुना पितामहः कै गुओकिङ्ग् प्रेम्णा लचीलतायाः च परिपूर्णेन परिवारेण धन्यः अस्ति । सः स्वमातापितृभ्यः शिक्षितानि मूल्यानि मूर्तरूपं ददाति : स्वस्य परितः स्थापितानां प्रति समर्पणं, आव्हानानां सम्मुखे धैर्यं, व्यक्तिगत-आकांक्षान् अतिक्रम्य जीवनस्य निर्माणस्य प्रतिबद्धता च

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन