한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लाउड् सर्वर्स् मूलतः वयं it आधारभूतसंरचनायाः प्रबन्धनं कथं कुर्मः इति परिवर्तनम् अस्ति । स्वस्य हार्डवेयरस्य स्वामित्वं, परिपालनं च कर्तुं स्थाने, यथा प्रसंस्करणशक्तिः, भण्डारणस्थानं, संजालबैण्डविड्थः च, व्यवसायाः केवलं यत् उपयुञ्जते तस्य भुक्तिं कर्तुं शक्नुवन्ति - चपलसञ्चालनस्य पोषणं, कुशलसंसाधनस्य उपयोगः, न्यूनतमं अग्रिमव्ययः च एषः उपायः भौतिकसर्वरस्य परिपालनेन सह सम्बद्धानि जटिलतानि समाप्तं करोति, तथैव कम्पनीभ्यः स्वस्य व्यक्तिगत आवश्यकतानुसारं विशेषक्षमतां प्राप्तुं शक्नोति
मेघसर्वरः केवलं न्यूनीकृतव्ययस्य, वर्धितायाः लचीलतायाः च अपेक्षया बहु अधिकं प्रदाति; एतत् लाभानाम् एकां श्रेणीं द्वारं उद्घाटयति यत् व्यवसायान् महत्त्वपूर्णतया सुव्यवस्थितं करोति:
द्रुतगतिना वृद्धिं इच्छन्तीनां लघुस्टार्टअप-संस्थाभ्यः आरभ्य विशालमात्रायां आँकडानां नियन्त्रणं कुर्वतां वैश्विक-उद्यमानां यावत्, क्लाउड्-सर्वर्-द्वारा प्रदत्ता सुलभता, लचीलता च प्रत्येकस्मिन् क्षेत्रे व्यवसायान् सशक्तं करोति एतस्य गतिशीलस्य आधारभूतसंरचनायाः लाभं गृहीत्वा कम्पनयः स्वस्य मूलव्यापारकार्यं प्रति ध्यानं दातुं शक्नुवन्ति, अधिकलाभार्थं सफलतायै च संसाधनविनियोगं अनुकूलितुं शक्नुवन्ति ।
कम्प्यूटिङ्ग् इत्यस्य भविष्यम् : मेघकेन्द्रितः विश्वः
मेघगणनायाः विकासः केवलं प्रौद्योगिकीपरिवर्तनं न भवति; इदं मौलिकरूपेण परिवर्तयति यत् वयं डिजिटलजगत् कथं समीपं गच्छामः। यथा यथा व्यवसायाः स्वसञ्चालनेषु चपलतां, मापनीयतां, सुलभतां च प्राथमिकताम् अददात्, तथैव भविष्यस्य सफलतां चालयितुं मेघसर्वरः अनिवार्यः तत्त्वः भवति एषा प्रवृत्तिः वयं प्रौद्योगिक्याः उपयोगं कुर्मः इति प्रकारे मौलिकपरिवर्तनं सूचयति, वर्धितसहकार्यस्य, सुव्यवस्थितसञ्चालनस्य, नवीनतायाः अपूर्वसंभावनानां च युगस्य आरम्भं करोति