한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिक-आन्-प्रिमाइस्-सर्वर्-माडल-तः दूरं गमनेन अनेके लाभाः प्राप्ताः । प्रथमं, इदं it प्रबन्धनस्य उपरिभारं न्यूनीकरोति, अन्येषां महत्त्वपूर्णकार्यस्य कृते समयं संसाधनं च मुक्तं करोति । द्वितीयं, क्लाउड् सर्वर्स् व्यावसायिकान् शीघ्रं कुशलतया च स्केल कर्तुं शक्नुवन्ति, उतार-चढाव-आवश्यकतानां पूर्तये स्व-सम्पदां वास्तविक-समये अनुकूलनं कुर्वन्ति । एषा चपलता कम्पनीभ्यः स्वसञ्चालनस्य अनुकूलनार्थं सशक्तं करोति तथा च महत्त्वपूर्णं आधारभूतसंरचनात्मकनिवेशं विना विपण्यपरिवर्तनेषु शीघ्रं प्रतिक्रियां दातुं शक्नोति।
लाभाः परिचालनदक्षतायाः परं विस्तृताः सन्ति । क्लाउड् सर्वर्स् अपि दलानाम् मध्ये सहकार्यं वर्धयन्ति, अधिकं चपलं कार्यवातावरणं पोषयन्ति च । अपि च, मेघसमाधानसम्बद्धं व्यय-प्रभावशीलता अनिर्वचनीयम् अस्ति । व्यवसायाः महत् हार्डवेयर तथा अनुरक्षणयोः अग्रिमपूञ्जीव्ययस्य विना उन्नतगणनाशक्तिं सॉफ्टवेयर-अनुप्रयोगं च प्राप्तुं शक्नुवन्ति, अन्ततः व्ययस्य न्यूनीकरणं लाभप्रदतां च वर्धयितुं शक्नुवन्ति
परन्तु मेघसर्वरस्य उदयः केवलं सुविधायाः वा व्ययस्य वा बचतस्य विषये नास्ति । व्यवसायाः प्रौद्योगिक्याः सह कथं संवादं कुर्वन्ति इति विषये मौलिकं परिवर्तनं प्रतिनिधियति । अन्तर्जालमाध्यमेन विशालगणनासंसाधनानाम् सामूहिकशक्तेः लाभं ग्रहीतुं क्षमतया नवीनतायाः विकासस्य च अपूर्वाः अवसराः सृज्यन्ते एषा प्रवृत्तिः पूर्वं अकल्पनीयानां नूतनानां समाधानानाम् विकासाय ईंधनं ददाति तथा च व्यवसायान् वैश्विकमञ्चे प्रतिस्पर्धां कर्तुं सशक्तं करोति, तेषां भौतिकस्थानं वा आकारं वा न कृत्वा।
अस्मिन् लेखे आधुनिकव्यापारे क्लाउड् सर्वरस्य प्रभावस्य अन्वेषणं कृतम् अस्ति ।