한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महता महतीं जटिलं च भौतिकसर्वर-अन्तर्निर्मित-संरचनायां निवेशस्य दिवसाः गताः । amazon web services (aws), google cloud platform (gcp), microsoft azure इत्यादीनां सेवानां सह व्यवसायाः आवश्यकतानुसारं कम्प्यूटिंगशक्तिं भाडेन दातुं शक्नुवन्ति, येन मापनीयता अनुकूलता च सुनिश्चिता भवति स्टार्टअपतः बहुराष्ट्रीयनिगमपर्यन्तं मेघसर्वरः वेबसाइट्, अनुप्रयोगाः, आँकडाभण्डारणं, आपदापुनर्प्राप्तिसमाधानं च होस्टिंग् कर्तुं विश्वसनीयं मञ्चं प्रदाति एषा लचीलता कम्पनीभ्यः सर्वरप्रबन्धनस्य अपेक्षया मूलव्यापारसञ्चालनेषु ध्यानं दातुं सशक्तं करोति ।
इदं प्रतिमानपरिवर्तनं केवलं व्ययबचनस्य विषये नास्ति; वृद्धेः नवीनतायाः च नूतनानां संभावनानां तालान् उद्घाटनस्य विषयः अस्ति। एकं विश्वं कल्पयतु यत्र व्यवसायाः पारम्परिकमूलसंरचनायाः सीमां विना, वास्तविकसमये स्वसम्पदां स्केल-करणं अप्रयत्नेन कर्तुं शक्नुवन्ति । क्लाउड् सर्वर्स् एतत् वास्तविकतां मूर्तसंभावनां कुर्वन्ति ।
लाभः कार्यक्षमतायाः परं विस्तृतः अस्ति। संस्थाः स्वस्य it वातावरणे अप्रतिमं नियन्त्रणं प्राप्नुवन्ति, आभासीयन्त्राणि, भण्डारणं, आँकडाधाराः, समर्पितानां मेघप्रदातृणां माध्यमेन संजालप्रवेशं च प्रबन्धयन्ति । एतेन तेषां सशक्तीकरणं भवति यत् ते विशिष्टानि आवश्यकतानि अनुकूलतया स्वस्य आधारभूतसंरचनायाः अनुरूपं कुर्वन्ति तथा च संसाधनस्य उपयोगस्य अनुकूलनं कुर्वन्ति, येन व्यय-बचनां, कार्यप्रदर्शन-सुधारः च भवति मेघं प्रति एतत् परिवर्तनं केवलं सुविधायाः विषयः नास्ति; इदं भविष्य-प्रमाण-व्यापाराणां निर्माणस्य अभिन्नः भागः अस्ति यत् नित्यं परिवर्तमानस्य विश्वस्य अनुकूलतां प्राप्तुं शक्नोति।