한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लाउड् सर्वर प्रौद्योगिकी it आधारभूतसंरचना असंख्यरूपेण क्रान्तिं कुर्वती अस्ति। मेघसेवाः यत् व्यय-बचनां चपलतां च प्रदाति तत् प्रति व्यवसायाः आकृष्टाः भवन्ति । अग्रिमव्ययस्य न्यूनता अङ्कीयजगति प्रवेशः पूर्वस्मात् अपि सुलभं करोति । क्लाउड् प्रदातारः प्रारम्भिकनिवेशबाधाः दूरीकृत्य लचीलाः पे-एज-यू-गो बिलिंग् मॉडल् प्रदास्यन्ति । अपि च, तेषां स्थापनायाः, परिपालनस्य च सुगमता it-दलानां भारं महत्त्वपूर्णतया न्यूनीकरोति । व्यापकस्य आन्तरिकविशेषज्ञतायाः आवश्यकतां विना शक्तिशालिनः संसाधनानाम् उपलब्धिः अन्यः महत्त्वपूर्णः लाभः अस्ति ।
क्लाउड् सर्वर्स् विभिन्नेषु डोमेन् मध्ये सर्वव्यापी बलं जातम् – वेबसाइट् होस्टिंग् तः आरभ्य डाटा भण्डारणं, अनुप्रयोगविकासः, इत्यादीनि च । सर्वेषां आकारानां उद्योगानां च व्यवसायानां समर्थने ते महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषां लचीलतायाः कारणात् स्टार्टअप-संस्थाः उद्यमाः च परिवर्तनशील-विपण्य-माङ्गल्याः शीघ्रं अनुकूलतां प्राप्तुं शक्नुवन्ति । व्यक्तिगत उपयोगाय किफायती तथापि शक्तिशालिनः कम्प्यूटिंगसमाधानं इच्छन्तीनां व्यक्तिनां कृते क्लाउड् सर्वरः सम्यक् विकल्परूपेण उद्भूताः सन्ति ।
मेघसर्वरस्य उदयः : १.
जालहोस्टिंग् तः दत्तांशसञ्चयपर्यन्तं, अनुप्रयोगविकासपर्यन्तं, ततः परं च मेघसर्वरस्य आकर्षणं अनिर्वचनीयम् अस्ति । वैश्विकरूपेण दत्तकग्रहणस्य दरं त्वरितम् अस्ति । व्यवसायाः महता मूल्येन हार्डवेयर-रक्षणात् उन्नयनात् च चपल-मेघ-आधारित-समाधानं प्रति स्वस्य ध्यानं स्थानान्तरयन्ति । मेघं प्रति एतत् परिवर्तनं अनेके लाभाः प्रददाति : १.
कम्प्यूटिङ्गस्य भविष्यम् : मेघं आलिंगनम्
यथा यथा प्रौद्योगिकी गलेभङ्गगत्या अग्रे गच्छति तथा तथा आगामिषु वर्षेषु क्लाउड् सर्वर्स् अधिकमहत्त्वार्थं सज्जाः सन्ति । कृत्रिमबुद्धिः, यन्त्रशिक्षणं, बृहत्दत्तांशविश्लेषणम् – एताः प्रौद्योगिकीः विशालमात्रायां सूचनां संसाधितुं मेघगणनासंसाधनानाम् उपरि बहुधा निर्भराः भविष्यन्ति
क्लाउड् सर्वरस्य भविष्यं चालयन् एकः प्रमुखः पक्षः अस्ति तेषां नवीनतायाः सुविधां कर्तुं नूतनानां संभावनानां निर्माणं कर्तुं च क्षमता:
निष्कर्षतः क्लाउड् सर्वर प्रौद्योगिकी केवलं प्रौद्योगिकी उन्नतिः एव नास्ति; वयं कम्प्यूटिंग् इत्यस्य समीपं कथं गच्छामः इति प्रतिमानपरिवर्तनम् अस्ति। यथा यथा व्यवसायाः दक्षतां, मापनीयतां, व्यय-प्रभावशीलतां च अन्विषन्ति, तथैव क्लाउड्-सर्वर्-इत्येतत् it-अन्तर्निर्मित-संरचनायाः भविष्यस्य स्वरूपनिर्माणे अधिकाधिकं अभिन्नं भूमिकां निर्वहति इति संभावना वर्तते