한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लाउड् सर्वर्स् वर्चुअलाइज्ड् समाधानरूपेण कार्यं कुर्वन्ति, येन व्यवसायेभ्यः अन्तर्जालमाध्यमेन कम्प्यूटिंग् शक्तिः, भण्डारणस्थानं, बैण्डविड्थ् च लचीलं प्रवेशः प्राप्यते । एतत् विकेन्द्रीकृतं प्रतिरूपं कम्पनीभ्यः वास्तविकसमयस्य आवश्यकतायाः आधारेण गतिशीलरूपेण स्वस्य कार्याणि स्केल कर्तुं समर्थयति । लचीलापनं केवलं संसाधनविनियोगात् परं विस्तृतं भवति; इदं "pay-as-you-go" मूल्यनिर्धारणप्रतिमानस्य माध्यमेन तथा स्वचालितबैकअप इत्यादीनां सरलीकृत-आपदा-पुनर्प्राप्तिविकल्पानां माध्यमेन मूल्य-अनुकूलनं अपि प्रदाति ।
सुरक्षा, कस्यापि व्यवसायस्य आधारशिला, एतैः प्रदातृभिः नियोजितैः दृढसुरक्षापरिपाटैः महत्त्वपूर्णतया वर्धितः भवति । प्रौद्योगिक्याः नित्यविकासेन सह साइबरधमकीनां वर्धमानेन परिष्कारेण च मेघसर्वरः दृढसुरक्षास्तराः प्रदाति ये व्यवसायान् आँकडाभङ्गात् अन्येभ्यः साइबरसुरक्षादुर्बलताभ्यः च रक्षन्ति एषः सक्रियः दृष्टिकोणः व्यवसायान् सुरक्षितं आधारभूतसंरचनं निर्वाहयितुम् चिन्तां न कृत्वा विकासं नवीनतां च प्राथमिकताम् अददात् इति सशक्तं करोति।
इत्यस्य उदयः मेघसर्वरः अनेकैः योगदानदातृभिः कारकैः प्रेरितम् अस्ति : १.
सूचनाप्रौद्योगिकी-परिदृश्यस्य परिवर्तनं केवलं प्रौद्योगिकी-परिवर्तनं न भवति; नूतनसंभावनानां आलिंगनं व्यावसायिकप्रतिमानं पुनः परिभाषयितुं च विषयः अस्ति। मेघसर्वरः समाधानं केवलं कम्प्यूटिंगसंसाधनानाम् प्रबन्धनार्थं साधनानि न सन्ति अपितु वर्धमानगतिशीलविपण्ये नवीनतां, दक्षतां, प्रतिस्पर्धात्मकलाभं च चालयितुं साधनानि सन्ति