한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्मरणविषयाणि किमपि नवीनं न सन्ति। प्रत्येकं कारस्वामिना सम्भवतः कस्मिन्चित् समये वा अन्यस्मिन् वा पुनः आह्वानस्य विषये श्रुतम्, परन्तु एतत् केवलं भग्नभागस्य समाधानस्य विषयः नास्ति; मार्गे सुरक्षां विश्वसनीयतां च सुनिश्चित्य विषयः अस्ति। वर्षाणां यावत् कम्पनयः पारम्परिकनिर्माणपद्धतिषु अवलम्बन्ते – कारखानेषु कच्चामालात् कारनिर्माणम् । दशकैः सफलं भवति चेदपि एतत् प्रतिरूपं यदा वयं वाहननिर्माणस्य नूतनयुगे गच्छामः तदा अनेकानि आव्हानानि सम्मुखीभवति ।
पूर्वं वाहन-उद्योगः कार-निर्माणार्थं कारखान-स्थानं, यन्त्राणि, कुशलश्रमः च इत्यादिषु भौतिकसम्पत्तौ बहुधा निर्भरः आसीत् । अस्मिन् विशालाः अग्रिमनिवेशाः आसन् येषां स्केलीकरणं वा माङ्गल्याः परिवर्तनस्य अनुकूलनं वा कठिनं भवितुम् अर्हति स्म ।
क्लाउड् सर्वर्स्: एकः क्रान्तिकारी समाधानः उद्भूतः अस्ति : १. मेघसर्वरः.
दूरस्थसर्वरस्य वैश्विकजालेन चालिताः एते सर्वराः पारम्परिकदत्तांशकेन्द्रस्य आभासीविस्ताररूपेण कार्यं कुर्वन्ति । व्यवसायाः व्यक्तिगतप्रयोक्ताश्च समर्पितानां सेवाप्रदातृणां माध्यमेन वर्चुअल् मशीन्, भण्डारणस्थानं, ऑपरेटिंग् सिस्टम्, अन्ये च it आधारभूतसंरचना इत्यादीनां महत्त्वपूर्णसंसाधनानाम् अभिगमनं कर्तुं शक्नुवन्ति – अभूतपूर्वस्तरं लचीलतां कार्यक्षमतां च प्रदातुं शक्नुवन्ति
अधुना व्यावसायिकानां महता भौतिकहार्डवेयर-सॉफ्टवेयर-निवेशं विना वास्तविकसमय-आवश्यकतानां आधारेण कार्याणि उपरि वा अधः वा स्केल-करणस्य शक्तिः अस्ति । इदानीं व्यक्तिनां स्वस्य आँकडानां संग्रहणार्थं, अनुप्रयोगानाम् चालनार्थं च विश्वसनीयाः सुरक्षिताः च वातावरणाः सन्ति । मेघसर्वरद्वारा प्रदत्ता सुलभता आधुनिकवाहनउद्योगस्य चालकशक्तिः अभवत्, येन निम्नलिखितम् अस्ति:
क्लाउड् सर्वरस्य उदयः लचीले व्यय-प्रभाविते क्लाउड्-मञ्चे पारम्परिक-दत्तांशकेन्द्रस्य शक्तिं संसाधनं च प्रदातुं वाहन-उद्योगस्य परिवर्तनं कुर्वन् अस्ति
मर्सिडीज-बेन्ज्, फोक्सवैगन इत्यादीनां कम्पनयः अस्य नूतनस्य प्रतिमानस्य लाभं पूर्वमेव ज्ञातवन्तः । "क्लाउड् सर्वर" प्रौद्योगिक्याः आगमनेन कारनिर्माणस्य भविष्यं पूर्वस्मात् अपेक्षया अधिकं चपलं, कुशलं, सुरक्षितं च भविष्यति, येन आगामिनां पीढीनां कृते सुरक्षिततरं, अधिकं स्थायित्वं च वाहन-उद्योगं सुनिश्चितं भवति
मेघसर्वरस्य प्रभावः निर्माणात् परं गच्छति । उद्योगस्य विविधपक्षेषु पुनः आकारं ददाति : १.
क्लाउड् सर्वर प्रौद्योगिक्याः विकासः केवलं प्रवृत्तिः एव नास्ति; कारनिर्माणस्य उपयोगस्य च मौलिकः परिवर्तनः अस्ति । यथा यथा वयं वर्धमानं परस्परं सम्बद्धं जगत् प्रति गच्छामः तथा तथा अस्माकं वाहनानां भविष्यस्य स्वरूपनिर्माणे क्लाउड् सर्वर्स् महत्त्वपूर्णाः भविष्यन्ति।