한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अङ्कीयपरिदृश्यं निरन्तरं विकसितं भवति, व्यवसायेभ्यः चपलतां अनुकूलतां च आग्रहयति । एतेन परिवर्तनेन क्रान्तिकारी अवधारणायाः उदयः अभवत्-क्लाउड् सर्वरः । एते वर्चुअलाइज्ड् यन्त्राणि वयं कथं दत्तांशं, शक्ति-अनुप्रयोगाः, होस्ट्-जालस्थलानि च संगृह्णामः इति विषये प्रतिमान-परिवर्तनं प्रददति । अस्मिन् अन्वेषणे वयं क्लाउड्-सर्वर्-जगति गहनतया गच्छामः, तेषां क्षमताम्, लाभं, अङ्कीययुगे वर्धमानं प्रभावं च उद्घाटयामः ।
मेघसर्वरः अङ्कीयविश्वस्य नूतना आधारः
लघु-अनलाईन-व्यापारात् वैश्विक-उद्यमपर्यन्तं शीघ्रं परिचालनस्य स्केल-करणस्य क्षमता, कम्प्यूटिंग-संसाधनानाम् अभिगमनस्य च क्षमता अद्यतन-अस्थिर-बाजारे सफलतायै महत्त्वपूर्णा अस्ति क्लाउड् सर्वर्स् उपयोक्तृभ्यः लचीलतां कार्यक्षमतां च प्रदातुं समाधानं प्रददति । महता हार्डवेयर्-मध्ये निवेशं कृत्वा जटिल-it-अन्तर्गत-संरचनायाः परिपालनस्य स्थाने कम्पनयः क्लाउड्-प्रदातृणां पूर्व-विद्यमान-वर्चुअलाइज्ड्-सर्वर्-इत्यस्य लाभं ग्रहीतुं शक्नुवन्ति ।
एतेन उपायेन अनेकाः विशिष्टाः लाभाः प्राप्यन्ते । प्रथमं, मेघसर्वरः मापनीयतां प्रदाति-सीमानां विना उतार-चढाव-माङ्गल्याः अनुकूलतायाः क्षमता । व्यावसायिकाः आवश्यकतानुसारं कम्प्यूटिंग् संसाधनं निर्विघ्नतया वर्धयितुं न्यूनीकर्तुं वा शक्नुवन्ति, पारम्परिकसर्वरक्रयणस्य प्रचण्डं अग्रिमव्ययस्य परिहारं कुर्वन्ति । द्वितीयं, क्लाउड् सर्वर्स् स्वस्य डिजाइनं परिनियोजने च लचीलतां प्रददति । उपयोक्तारः भौतिकस्थानबाधाभिः न बाध्यन्ते, येन ते कुत्रापि, कदापि संसाधनं प्राप्तुं शक्नुवन्ति, येन उत्पादकता वर्धते । अन्ते तेषां कृते न्यूनाधिकं अग्रिमनिवेशस्य आवश्यकता भवति-व्यापारस्य आरम्भे वा स्केलीकरणे वा महत्त्वपूर्णः लाभः।
मेघसर्वरस्य एकः महत्त्वपूर्णः पक्षः तृतीयपक्षप्रदातृभिः प्रदत्तस्य निर्विघ्नप्रबन्धने अस्ति । एते प्रदातारः हार्डवेयर-रक्षणात् आरभ्य सॉफ्टवेयर-अद्यतनपर्यन्तं सर्वं पालयन्ति, उपयोक्तृणां समयं संसाधनं च मुक्तं कुर्वन्ति यत् ते मूलव्यापार-उद्देश्येषु ध्यानं ददति । क्लाउड् सर्वरः प्रायः वर्चुअलाइजेशन, लोड बैलेन्सिंग्, स्वचालितस्केलिंग् इत्यादिभिः उन्नतप्रौद्योगिकीभिः सुसज्जिताः भवन्ति – सर्वे कस्यापि स्केलस्य व्यवसायानां कृते उच्चस्तरस्य कार्यक्षमतायाः, विश्वसनीयतायाः, सुरक्षायाः च योगदानं ददति लघुजालस्थलं वा बृहत् उद्यम-अनुप्रयोगं वा, मेघसर्वरः विकसित-आवश्यकतानां अनुकूलतां लचीलतां प्रदाति ।
व्यवसायेषु क्लाउड् सर्वरस्य प्रभावः : १.
क्लाउड् सर्वरस्य उदयेन अङ्कीययुगे व्यवसायाः कथं कार्यं कुर्वन्ति इति परिवर्तनं जातम् । इदं प्रतिमानपरिवर्तनं उद्योगेषु दृश्यते-
यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा क्लाउड् सर्वरस्य महत्त्वं वर्धमानं भविष्यति। अङ्कीयमूलसंरचनायाः भविष्यं एतेषु शक्तिशालिषु यन्त्रेषु निर्मितम् अस्ति, यत् व्यवसायान् अस्मिन् नित्यं परिवर्तमानपरिदृश्ये तेषां ऑनलाइन-उपस्थित्यर्थं लचीलं, स्केल-करणीयं, व्यय-प्रभावी च आधारं प्रदाति