한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्यक् मेघसर्वरस्य चयनम् : १. क्लाउड् सर्वर-प्रस्तावस्य जगत् विविधम् अस्ति, व्यक्तिगत-आवश्यकतानां, बजटस्य च पूर्तिं करोति । विकल्पाः वर्चुअल् मशीन् (vms), समर्पितानि उदाहरणानि, प्रबन्धितमेघसेवाभ्यः अपि सन्ति ।एषा लचीलता व्यवसायान् विशिष्टमागधानां वित्तीयबाधानां च आधारेण स्वस्य सर्वरक्षमतां अनुरूपं कर्तुं शक्नोति । एतत् स्वचालित-अद्यतनं, उच्च-उपलब्धता, मेघ-प्रदातृणा प्रदत्तानि दृढ-सुरक्षा-उपायानि च इत्यादीनि लाभाः अपि प्रदाति ।
एकं परिदृश्यं कल्पयतु यत्र भवतः व्यवसायः द्रुतगत्या स्केल करोति, यत्र माङ्गल्यां अधिकगणनाशक्तिः आवश्यकी भवति । पारम्परिकं भौतिकसर्वरसमाधानं अस्मिन् परिस्थितौ प्रतिबन्धकं महत्त्वपूर्णं च सिद्धं भवितुम् अर्हति । परन्तु मेघसर्वरस्य उदयेन सह भवान् स्वस्य वर्धमानानाम् आवश्यकतानां अनुरूपं स्वस्य सर्वरक्षमतां सहजतया समायोजयितुं शक्नोति । यथा भवन्तः मेघसर्वरजगति गहनतया गच्छन्ति तथा निम्नलिखितविषये विचारयन्तु ।
मेघसर्वरः केवलं प्रौद्योगिकीपरिवर्तनं न भवति; ते व्यावसायिकाः प्रौद्योगिक्याः आधारभूतसंरचनाप्रबन्धनस्य च कथं समीपं गच्छन्ति इति विषये प्रतिमानपरिवर्तनस्य प्रतिनिधित्वं कुर्वन्ति। एतत् परिवर्तनशीलव्यापारआवश्यकतानां कृते द्रुतप्रतिसादसमयानां अनुमतिं ददाति तथा च सर्वर-रक्षणस्य स्थाने मूलदक्षतासु अधिकं ध्यानं दत्तुं सुविधां ददाति ।
व्यवसायेषु प्रभावः : १. क्लाउड् सर्वरस्य स्वीकरणेन उद्योगेषु महत्त्वपूर्णाः लाभाः प्राप्ताः । उदाहरणतया:
यथा यथा प्रौद्योगिकी गलेभङ्गगत्या अग्रे गच्छति तथा तथा क्लाउड् सर्वरः अस्मिन् नित्यं परिवर्तमानस्य विश्वे अनुकूलतां प्राप्तुं समृद्धिं च इच्छन्तीनां व्यवसायानां कृते महत्त्वपूर्णं साधनं वर्तते।