한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एते सर्वराः विभिन्नेषु उद्योगेषु व्यवसायानां कृते क्रीडापरिवर्तनशीलं परिवर्तनं प्रस्तुतयन्ति। ते संस्थाः समर्थयन्ति यत् :
क्लाउड् कम्प्यूटिङ्ग् इत्यस्य प्रभावः केवलं व्यक्तिगतव्यापारेषु एव सीमितः नास्ति; नूतन-उद्योगानाम् विकासाय ईंधनं ददाति, सम्पूर्णव्यापार-प्रतिमानानाम् पुनः आकारं ददाति च । मेघाधारितसेवानां उदयेन ऑनलाइन-मञ्चानां उद्भवः प्रेरितः, येन व्यक्तिनां, संस्थानां च कृते सूचनानां संसाधनानाञ्च प्रवेशः अधिकः निर्विघ्नः अभवत्
दृढं डिजिटल-आधारं इच्छन्तीनां व्यवसायानां कृते क्लाउड्-सर्वर्-इत्यनेन स्वसञ्चालने कथं क्रान्तिः कर्तुं शक्यते इति अवगन्तुं महत्त्वपूर्णम् अस्ति । न केवलं व्ययबचनस्य परिचालनदक्षतायाः च विषयः; इदं नूतनानां संभावनानां तालान् उद्घाटयितुं व्यापारस्य गतिशीलजगति अप्रतिममापनीयतां प्राप्तुं च विषयः अस्ति।