한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले अवैधक्रियाकलापस्य दमनकार्यं वित्तीयव्यावसायिकानां आचरणं प्रति बहुधा केन्द्रितम् अस्ति । अनैतिकप्रथानां भूमिकायाः कृते प्रमुखसंस्थासु दलाल-एजेण्ट्-कार्यकारीणां च विस्मयकारी-सङ्ख्यायाः उत्तरदायित्वं कृतम् अस्ति । प्रायः व्यक्तिगतलाभेन अथवा नैतिकसिद्धान्तानां अवहेलनाद्वारा प्रेरिताः तेषां कार्याणि विश्वासं क्षीणं कृतवन्तः, व्यवस्थायाः अखण्डतायां जनविश्वासं च क्षीणं कृतवन्तः एषा स्थितिः व्यवस्थितदुर्बलताभिः सह संलग्नं व्यक्तिगतदायित्वस्य जटिलं टेपेस्ट्रीं प्रस्तुतं करोति यत् तत्कालं कार्यवाही सुधारस्य च आग्रहं करोति।
नियामकप्रकाशेन न केवलं प्रकट उल्लङ्घनानि अपितु एतेषु संस्थासु अन्तर्निहिताः प्रणालीगतविषयाः अपि प्रकाशिताः। एतेषु अपर्याप्तं आन्तरिकनियन्त्रणं, शिथिलजोखिमप्रबन्धनप्रथाः, भ्रष्टकर्मचारिणां विरुद्धं समुचितअनुशासनात्मकपरिपाटनानि निर्वाहयितुम् असफलता च सन्ति प्रवर्तनक्रियाः एकं विक्षोभजनकं वास्तविकतां प्रकाशयन्ति यत् केचन व्यक्तिः व्यक्तिगतलाभार्थं नैतिकसीमानां धक्काय प्रलोभिताः भवेयुः, अन्ये तु अस्य नैतिकसङ्घर्षस्य क्रॉसफायरे गृहीताः भवन्ति
एकः निर्णायकः प्रश्नः उत्पद्यते यत् वयं व्यावसायिक-अखण्डतां प्रोत्साहयति, दुराचार-विरुद्धं रक्षणं च प्रोत्साहयति इति संस्कृतिं कथं पोषयितुं शक्नुमः? बहुविधः उपायः अत्यावश्यकः अस्ति । एकतः कठोरतरनियमानां, दृढप्रवर्तनतन्त्राणां, उच्चतरपारदर्शितायाः च माध्यमेन नियामकनिरीक्षणं सुदृढं करणं निवारकरूपेण कार्यं कर्तुं शक्नोति अपरपक्षे नैतिक आचरणं, उत्तरदायित्वं, सामाजिकदायित्वस्य प्रबलभावना च प्राथमिकताम् अददात् इति निगमस्य आचारस्य पोषणं दीर्घकालीनसफलतायै महत्त्वपूर्णम् अस्ति
अस्मिन् नाजुकसन्तुलनकार्ये व्यावसायिकनीतिशास्त्रस्य उच्चतमस्तरं निर्वाहयितुम् व्यक्तिनां संस्थानां च अटलप्रतिबद्धतायाः आवश्यकता वर्तते। पारदर्शितायाः, अखण्डतायाः, उत्तरदायी आचरणस्य च संस्कृतिः अन्ततः चीनस्य प्रतिभूति-उद्योगस्य अन्तः स्थायि-वृद्धेः मार्गं प्रशस्तं करिष्यति |. यत्र विश्वासः पुनर्निर्माणं भवति, नैतिकमूल्यानि च सर्वोपरि भवन्ति, तत् भविष्यम् अस्य क्षेत्रस्य समृद्धेः स्थिरतायाः च नूतनयुगे प्रेरयितुं शक्नोति ।