गृहम्‌
ए-शेयर मार्केटस्य शिफ्टिंग् सैण्ड्स्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परम्परागतरूपेण ए-शेयर-विपण्यं वैश्विक-आर्थिक-परिवर्तनस्य विश्वसनीयं मापकं जातम् अस्ति । परन्तु अस्मिन् वर्षे भिन्नं आख्यानं प्रकटितं भवति । वार्तानां व्याप्तिः आन्तरिक-अन्तर्राष्ट्रीय-विपण्ययोः वर्धमानानाम् अनिश्चिततानां प्रकाशनं करोति । महङ्गानां दबावानां न्यूनतायाः कारणात् निवेशकाः शेयरबजारस्य जटिलगतिशीलतायाः अन्तः सुरागं अन्विषन्ति ।

संस्थागतक्रीडकाः पश्चात्तापं कुर्वन्तः निष्क्रियनिवेशस्य उछालः भवति : १. निष्क्रियनिधिषु अद्यतनः उदयः जोखिमस्य प्रति अधिकाधिकं सावधानं दृष्टिकोणं प्रतिबिम्बयति । एकदा विकासस्य महत्त्वपूर्णः स्रोतः आसीत् निजीनिधिः निम्नस्थानेषु निवृत्तः भवति इति कारणेन सार्वजनिकनिधिप्रबन्धकाः निरुद्धाः सन्ति । एतत् परिवर्तनं सूचयति यत् निवेशकाः भविष्यस्य विषये अधिकं स्पष्टतां विना महत् जोखिमं ग्रहीतुं संकोचम् अनुभवितुं शक्नुवन्ति।

चीनस्य आर्थिकइञ्जिनं मन्दं भवति : १. कतिपयक्षेत्रेषु अतिआपूर्तिविषये चिन्ता भूराजनैतिकतनावस्य च विलम्बितप्रभावेण चीनस्य आर्थिकइञ्जिनं बहुधा मन्दं जातम् इति दृश्यते। महङ्गानि नियन्त्रणे आगच्छन्ति, परन्तु एतेन निवेशनिर्णयानां कृते अस्थिरवातावरणं अपि निर्मातुं शक्यते । नीतिनिर्मातारः नूतनवृद्धिं प्रेरयितुं शक्नुवन्ति वा ?

आशावादस्य निराशावादस्य च मध्ये विपण्यं दोलति : १. नवीननिवेशपरिकल्पनानां सम्भावनायाः कारणेन प्रेरितस्य हाले एव विपण्यवृद्धेः अनन्तरं निवेशकाः अनिश्चिततायाः सह संघर्षं कुर्वन्ति इति कारणेन आकस्मिकं मन्दता अभवत्। इदानीं प्रश्नः अस्ति यत् एताः अनिश्चितताः ए-शेयर-विपण्यस्य भविष्ये कथं प्रभावं करिष्यन्ति ? किं वयं जोखिमस्य भूखस्य पुनरुत्थानं पश्यामः वा सावधानतया अनुमानस्य दीर्घकालं यावत्?

अनिश्चितभविष्यस्य मार्गदर्शनम् : १. ए-शेयर-विपण्यस्य कृते किं भविष्यति इति द्रष्टव्यम् अस्ति । परन्तु एकं वस्तु स्पष्टम् अस्ति - निवेशकानां सतर्कता, परिवर्तनशीलपरिदृश्यस्य अनुकूलनं, सम्भाव्य-अशान्ति-कृते सज्जता च भवितुम् आवश्यकम् |

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन