한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तृतीयपक्षप्रदातृणां माध्यमेन दूरस्थरूपेण प्रबन्धिताः एतानि वर्चुअलाइज्ड् सङ्गणकप्रणाल्यानि परस्परसम्बद्धजालस्य अन्तः कार्यं कुर्वन्ति, येन कम्पनीः माङ्गल्यां कम्प्यूटिंगशक्तिं, भण्डारणं, संजालसंसाधनं, सॉफ्टवेयर-अनुप्रयोगं च प्राप्तुं शक्नुवन्ति नियन्त्रणस्य एतेन अपूर्वस्तरेन व्यवसायानां कार्यप्रणालीयां क्रान्तिः अभवत्, येन ते नित्यं परिवर्तमानविपण्यपरिदृश्ये अधिकं चपलाः अनुकूलाः च अभवन्
क्लाउड् सर्वरस्य उदयः असंख्याभिः लाभैः चालितः अस्ति, प्रत्येकं कस्यापि संस्थायाः कृते निर्बाधं परिचालनानुभवं प्रति योगदानं ददाति:
एषा सुलभता, संसाधनानाम् गतिशीलरूपेण स्केल-करणस्य क्षमतायाः सह मिलित्वा, लघु-लघु-व्यापाराणां कृते अवसरानां विश्वं उद्घाटितवान्, ये अधुना अधिक-कुशलतया प्रभावीरूपेण च कार्यं कर्तुं शक्नुवन्ति
एतत् कल्पयतु- १. एकः नवीनः एप् विचारेण सज्जः एकः नवोदितः स्टार्टअपः स्वस्य आधारभूतसंरचनायाः निर्माणस्य कठिनकार्यस्य सम्मुखीभवति। तेषां महत् हार्डवेयर-निवेशस्य, it-विशेषज्ञानाम् नियुक्तेः, जटिल-सर्वर-सेटअप-प्रबन्धनस्य वा आवश्यकता नास्ति । तस्य स्थाने ते केवलं मेघसर्वर-मञ्चस्य लाभं लभन्ते, पूर्वनिर्मित-वर्चुअल्-यन्त्राणि, भण्डारणस्थानं, सॉफ्टवेयर-अनुप्रयोगं च सहजतया प्राप्नुवन्ति । एतेन स्वतन्त्रतायाः सह ते पारम्परिकगणनावातावरणस्य बाधां विना स्वस्य उत्पादस्य विकासे केन्द्रीभवन्ति ।
मेघसर्वरस्य प्रकरणम् : १.
व्यय-प्रभावशीलतायाः, चपलतायाः च वर्धमानेन आवश्यकतायाः कारणेन एषा सुलभता अधिका वर्धिता भवति । संस्थाः अधिकाधिकं तान् समाधानानाम् प्राथमिकताम् अददात् ये गतिशीलरूपेण विकसितविपण्यस्थितौ अनुकूलतां प्राप्तुं शक्नुवन्ति। क्लाउड् सर्वर्स् एकं सम्यक् समाधानं प्रददति, येन व्यवसायाः महता हार्डवेयरप्रतिबद्धतासु ताडिताः विना माङ्गल्यानुसारं संसाधनानाम् स्केल अप वा डाउन वा कर्तुं शक्नुवन्ति । एषा लचीलापनं परिचालनव्ययस्य महतीं बचतं करोति तथा च कम्पनीभ्यः नवीनतायां वृद्धौ च अधिकं निवेशं कर्तुं शक्नोति।
क्लाउड् सर्वर्स् इत्यस्य इन्टरनेट् आफ् थिङ्ग्स् (iot) इत्यनेन सह एकीकरणेन विभिन्नेषु उद्योगेषु तेषां स्वीकरणं अधिकं प्रेरितम् अस्ति । iot उपकरणानि विशालमात्रायां दत्तांशं जनयन्ति यस्य विश्लेषणं कुशलतया उपयोगः च करणीयः । दृढविश्लेषणसाधनेन प्रसंस्करणशक्त्या च सुसज्जिताः क्लाउड् सर्वर मञ्चाः सुचारुरूपेण आँकडाप्रबन्धनं सुनिश्चितयन्ति, येन निर्णयनिर्माणं वास्तविकसमयस्य च अन्वेषणं सुदृढं भवति
क्लाउड् सर्वरस्य प्रभावः व्यापारजगत् परं विस्तृतः अस्ति, सामाजिकपरिकल्पनानां, अलाभकारीसंस्थानां च प्रभावं करोति । कल्पयतु एकं लघु सामुदायिककेन्द्रं यस्य निवासिनः अङ्कीयसाक्षरताप्रशिक्षणं दातुं संसाधनानाम् अभावः अस्ति। मेघसर्वरसमाधानं तेषां कृते ऑनलाइन-शिक्षणकार्यक्रमं स्थापयितुं शक्नोति, ये अन्यथा पृष्ठतः अवशिष्टाः भवितुम् अर्हन्ति तेषां कृते सुलभशिक्षां प्रदाति ।
मेघसर्वरः केवलं तान्त्रिकनवीनीकरणस्य विषये न भवति; ते वयं प्रौद्योगिक्याः समीपं कथं गच्छामः, व्यवसायाः कथं कार्यं कुर्वन्ति इति विषये सांस्कृतिकं परिवर्तनं प्रतिनिधियन्ति। इयं क्रान्तिः क्लाउड् सर्वरैः प्रदत्तायाः सुलभतायाः कारणेन चालिता अस्ति, यत् व्यावसायिकानां, संस्थानां, अपि च व्यक्तिनां कृते अवसरानां विश्वं प्रदाति ये उत्तमतायै प्रौद्योगिक्याः उपयोगं कर्तुम् इच्छन्ति