한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अपि च, एतेषु सर्वरेषु प्रवेशः दूरस्थरूपेण अन्तर्जालमाध्यमेन प्राप्तुं शक्यते, येन उपयोक्तारः केवलं तेषां उपभोक्तृसंसाधनानाम् एव भुक्तिं कर्तुं शक्नुवन्ति । एतेन भौतिकहार्डवेयरमध्ये महत्त्वपूर्णस्य अग्रिमनिवेशस्य आवश्यकता निवृत्ता भवति, येन सर्वेषां आकारानां व्यवसायाः पारम्परिकपद्धतीनां तुलने व्ययस्य अंशेन शक्तिशालिनः कम्प्यूटिंगशक्तिं प्राप्तुं शक्नुवन्ति क्लाउड् सर्वरस्य मापनीयता परिवर्तनशीलमागधानां समायोजने सुगमतायाः गारण्टीं अपि ददाति, विकसितव्यापारस्य आवश्यकतानां पूर्तये लचीलतां अनुकूलतां च प्रदाति मेघ-आधारित-समाधानं प्रति एतत् परिवर्तनं प्रौद्योगिक्याः प्रवेशं लोकतान्त्रिकं कृतवान्, गतिशील-अङ्कीय-जगति सर्वेषां स्केल-सङ्गठनानां सशक्तीकरणं कृतवान्
कम्प्यूटिंगशक्तिः एकः नूतनः युगः
क्लाउड् सर्वरेषु संक्रमणं व्यावसायिकानां संचालनस्य प्रौद्योगिक्याः सह अन्तरक्रियायाः च प्रकारे प्रतिमानपरिवर्तनं जनयति । भौतिकसीमानां बद्धाः न भवन्ति, अधुना कम्पनयः मेघस्य अपारशक्तिं क्षमतां च उपयोक्तुं स्वतन्त्राः सन्ति । एतेन नवीनतायां विस्फोटः जातः, यतः व्यवसायाः महत्त्वपूर्णं अग्रिमनिवेशं विना माङ्गल्यां संसाधनं प्राप्तुं शक्नुवन्ति, नूतनानां प्रौद्योगिकीनां प्रयोगं च कर्तुं शक्नुवन्ति ।
लाभाः केवलं व्ययबचने परं विस्तृताः सन्ति; क्लाउड् सर्वर्स् अप्रतिमं लचीलतां, मापनीयतां च प्रदास्यन्ति । ते लघुस्टार्टअपतः बृहत् उद्यमपर्यन्तं आवश्यकतानां श्रेणीं पूरयन्ति, येन ते परिवर्तनशीलमागधानां अनुकूलतायै स्वस्य आधारभूतसंरचनायाः अनुकूलनं, स्केलीकरणं च निर्विघ्नतया कर्तुं शक्नुवन्ति अधुना व्यवसायानां सर्वर-रक्षणे प्रबन्धने च बहुमूल्यं समयं संसाधनं च व्ययितुं न अपितु स्वस्य मूलदक्षतासु ध्यानं दातुं स्वतन्त्रता अस्ति ।
क्लाउड् सर्वरस्य प्रभावः : केवलं व्ययस्य बचतात् अधिकम्
यद्यपि मेघसर्वरस्य स्वीकरणस्य पृष्ठतः व्ययबचना प्रमुखं चालकशक्तिः अस्ति तथापि तेषां प्रभावः वित्तीयलाभात् दूरं विस्तृतः अस्ति । ते असंख्यानि लाभाः प्रददति ये दक्षतां चालयन्ति तथा च अङ्कीययुगे व्यवसायान् समृद्धुं सशक्तं कुर्वन्ति:
यथा यथा व्यवसायाः अधिकाधिकजटिलं परस्परसम्बद्धं च डिजिटलपरिदृश्यं गच्छन्ति तथा तथा मेघसर्वरः अधिकदक्षतां, चपलतां, व्यय-प्रभावशीलतां च प्रति महत्त्वपूर्णं पदं प्रतिनिधियति तेषां सततं विकासः आगामिषु वर्षेषु अधिकशक्तिशालिनः नवीनसमाधानं प्रतिज्ञायते।