한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लाउड् सर्वर् एकं अद्वितीयं अनुकूलं च वातावरणं प्रदाति यत्र उपयोक्तारः आवश्यकतानुसारं एतान् संसाधनान् भाडेन स्वीकृत्य उपयोगं कर्तुं शक्नुवन्ति, केवलं तेषां उपभोगस्य मूल्यं दातुं शक्नुवन्ति । एतत् प्रतिरूपं व्यवसायान् स्वस्य मूलसञ्चालनेषु ध्यानं दातुं शक्नोति तथा च व्ययबचनेन चपलतायाः वर्धनेन च लाभं प्राप्नुवन्ति । लघुजालस्थलं वा जटिलं उद्यम-अनुप्रयोगं वा, क्लाउड्-सर्वर-समाधानं भवतः आवश्यकतानां परिवर्तनेन सह स्केल-अप-डाउन-करणस्य लचीलतां प्रदाति ।
मेघ-आधारित-संसाधनानाम् उपरि एतत् निर्भरता सर्वेषां आकारानां व्यवसायानां कृते अनेकाः लाभाः प्रदाति । प्रथमं सर्वप्रथमं च, परिवर्तनशीलमागधानां आधारेण संसाधनानाम् द्रुतविस्तारं, संकोचनं च भवति । द्वितीयं, क्लाउड् सर्वर्स् भौतिकसर्वर आधारभूतसंरचनायाः महत्त्वपूर्णं अग्रिमपूञ्जीव्ययस्य आवश्यकतां समाप्तयन्ति, येन प्रारम्भिकनिवेशव्ययः न्यूनीकरोति । अन्ते, ते माङ्गल्यां सहजतया उपलब्धं कम्प्यूटिंगशक्तिं भण्डारणस्थानं च सुनिश्चितयन्ति, येन गतिशीलसंसाधनविनियोगः भवति यत् व्यावसायिकआवश्यकताभिः सह निर्विघ्नतया स्केल भवति
क्लाउड् सर्वरस्य उदयः महत्त्वं च
क्लाउड् सर्वर प्रौद्योगिकी अद्यतनवर्षेषु तीव्रगत्या विकसिता अस्ति, यत् व्यवसायानां वर्धमानेन डिजिटाइजेशनेन दूरस्थकार्यस्य वर्धमानेन स्वीकरणेन च प्रेरितम् अस्ति मेघाधारितसमाधानं प्रति एतत् परिवर्तनं संस्थानां अधिकांशव्यापाराणां कृते पूर्वं अकल्पनीयसंसाधनानाम् एकं विशालं पूलं प्राप्तुं सशक्तं कृतवान् इदानीं व्यवसायाः सॉफ्टवेयर-अनुप्रयोगानाम् उपयोगं कर्तुं, दत्तांशकोशानां प्रबन्धनं कर्तुं, वेबसाइट्-स्थानानां मेजबानी कर्तुं, बृहत्-दत्तांशसमूहानां संग्रहणं च सुलभतया, मापनीयतया च कर्तुं शक्नुवन्ति, एतत् सर्वं स्वस्य जटिल-it-अन्तर्निर्मित-संरचनायाः निर्माणस्य वा परिपालनस्य वा आवश्यकतां विना
क्लाउड् सर्वरस्य शक्तिं लचीलतां च समीपतः अवलोकनम्
क्लाउड् सर्वर्स् अनेकानि लाभाः प्रदास्यन्ति येन गतिशीलं कुशलं च कम्प्यूटिङ्ग् वातावरणं इच्छन्तीनां व्यवसायानां कृते आकर्षकं विकल्पं भवति । अत्र केचन प्रमुखाः लाभाः सन्ति- १.
कम्प्यूटिङ्ग् इत्यस्य भविष्यम् : मेघ-सञ्चालितः विश्वः
यथा यथा प्रौद्योगिकी अपूर्वगत्या विकसिता भवति तथा तथा क्लाउड् सर्वर समाधानं व्यापारस्य नित्यं परिवर्तनशीलमागधानां पूर्तये निरन्तरविस्तारस्य अनुकूलनस्य च कृते सज्जाः सन्ति मेघकेन्द्रितप्रतिरूपस्य प्रति एतत् परिवर्तनं आगामिषु वर्षेषु कम्पनयः स्वस्य आँकडानां संचालनं, प्रबन्धनं च कथं कुर्वन्ति इति महत्त्वपूर्णतया प्रभावितं करिष्यति।
एषः संक्रमणः व्यवसायानां कृते अधिकान् अवसरान् आनेतुं प्रतिज्ञायते, येन ते वैश्विकस्तरस्य नवीनतां विकासं च पोषयन्तः अभूतपूर्वस्तरं कार्यक्षमतां चपलतां च प्राप्तुं समर्थाः भविष्यन्ति। यथा यथा भौतिक-आभासी-अन्तरिक्षयोः मध्ये रेखाः धुन्धलाः भवन्ति तथा तथा क्लाउड्-सर्वर्-सङ्गणकस्य भविष्यस्य स्वरूपनिर्माणे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति