한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लाउड् सर्वरः मूलतः अन्तर्जालमाध्यमेन दूरस्थरूपेण अभिगन्तुं वर्चुअलाइज्ड् कम्प्यूटिङ्ग् वातावरणम् अस्ति । स्थले स्थितानां भौतिकसर्वरस्य स्वामित्वस्य स्थाने, व्यवसायाः amazon web services (aws) अथवा microsoft azure इत्यादिभ्यः मेघप्रदातृभ्यः एतान् आभासीसंसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति । एतत् परिवर्तनं महत्त्वपूर्णं लाभं जनयति यत् परिचालनं सुव्यवस्थितं करोति, दक्षतां वर्धयति, परिवर्तनशीलविपण्यमागधानां प्रति द्रुतगत्या अनुकूलतां प्राप्तुं संस्थानां सशक्तीकरणं च करोति
सम्भावनायाः विमोचनम् : क्लाउड् सर्वरस्य लाभाः : १.क्लाउड् सर्वर्स् अनेके लाभाः प्रददति, यथा व्यय-प्रभावशीलता, मापनीयता, लचीलता च । एतानि विशेषतानि मिलित्वा माङ्गल्यां कम्प्यूटिंगशक्तिं निर्विघ्नप्रवेशं इच्छन्तीनां व्यवसायानां कृते एकं शक्तिशालीं पारिस्थितिकीतन्त्रं निर्माति ।
द क्लाउड् सर्वरः : नवीनतायाः उत्प्रेरकःनिष्कर्षतः, क्लाउड् सर्वर प्रौद्योगिकी डिजिटल परिदृश्ये एकः निर्णायकः तत्त्वः अभवत्, यत् कार्यक्षमतायाः, अनुकूलनस्य, व्यय-प्रभावशीलतायाः च युगस्य आरम्भं करोति भौगोलिकसीमाः दूरीकृत्य दूरस्थप्रवेशं आलिंग्य व्यवसायाः स्वस्य पूर्णक्षमताम् उद्घाटयितुं शक्नुवन्ति, येन ते अद्यत्वे यस्मिन् गतिशीले जगति जीवामः तस्मिन् तेषां समृद्धिः भवति