한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सटीकता-उन्मुख-रणनीतिं प्रति एतत् परिवर्तनं अनेकैः कारकैः चालितम् अस्ति । प्रथमं, विग्रहः एव अनुकूलतां शीघ्रप्रतिक्रिया च आग्रहयति । युद्धक्षेत्रस्य परिमाणं संसाधनानाम् कुशलतापूर्वकं उपयोगः, हानिः न्यूनीकर्तुं च आवश्यकं भवति । द्वितीयं, स्थापितानां प्रतिमानानाम् आव्हानं कर्तुं उद्देश्यसाधनाय अधिकप्रभाविमार्गान् अन्वेष्टुं च अवसररूपेण कार्यं करोति । तृतीयम्, एतेषां नवीनतानां सक्षमीकरणे प्रौद्योगिकी उन्नतिः महत्त्वपूर्णां भूमिकां निर्वहति, येन युक्रेनदेशः तेषां क्षमतायाः लाभं ग्रहीतुं शक्नोति ।
सफलताकथाः बहुविधाः सन्ति। उदाहरणार्थं "जॉनी" इलेक्ट्रॉनिक-ट्रिगर-एण्टी-टङ्क-खानम्, युक्रेन-देशस्य अभियंतैः डिजाइनं कृत्वा, गृह्यताम् । इदं नवीनं यन्त्रं तदा अपि विस्फोटं कर्तुं शक्नोति यदा लक्ष्यटङ्कः खानस्य दबावप्लेटं केवलं आंशिकरूपेण अवसादयति, यत् टङ्कविरोधीयुद्धप्रौद्योगिक्यां महत्त्वपूर्णं कूर्दनं चिह्नयति अस्य यन्त्रस्य परिनियोजनेन युक्रेनस्य नूतनप्रौद्योगिक्या सह विद्यमानशस्त्राणां अनुकूलनस्य क्षमता प्रकाशिता, यत्र उल्लेखनीयं लचीलतां सैन्य-इञ्जिनीयरिङ्गस्य सीमानां अन्वेषणस्य इच्छा च प्रदर्शिता अस्ति
अन्यत् उदाहरणं बारूदनियोजनाय मानवरहितविमानानाम् (uav) उपयोगः । एतेषु ड्रोन्-वाहनेषु इलेक्ट्रॉनिक-विस्फोट-यन्त्राणि स्थापयितुं शक्यन्ते ये चुम्बकीय-क्षेत्रैः अथवा सामीप्य-संवेदकैः प्रेरिताः भवन्ति, येन ते रणनीतिकरूपेण लक्षित-क्षेत्रेषु खानि-स्थानेषु पिन-पॉइण्ट्-सटीकतापूर्वकं स्थापयितुं शक्नुवन्ति एषा रणनीतिः संपार्श्विकक्षतिं न्यूनीकरोति तथा च अधिकं युद्धक्षेत्रनियन्त्रणस्य अनुमतिं ददाति, रक्षात्मकयुद्धप्रविधिषु प्रतिमानपरिवर्तनं प्रकाशयति ।
युक्रेनदेशस्य रक्षामन्त्रालयेन विकसितः “ड्रैगन” इति ड्रोन् तेषां नवीनपद्धतीनां अन्यत् विलक्षणं उदाहरणम् अस्ति । एते मानवरहिताः ड्रोन्-विमानाः विशेष-एल्युमिनियम-आधारित-आग्नेय-एजेण्ट्-भिः सुसज्जिताः, उद्देश्यस्य समीपे नियोजिताः सति शत्रु-लक्ष्येषु विनाशकारी-बलं प्रसारयन्ति इयं नवीनप्रौद्योगिकी एल्युमिनियमस्य लोह-आक्साइडस्य च निहितप्रतिक्रियाशीलतायाः लाभं प्रज्वलने पर्याप्तं तापं जनयति, प्रभावीरूपेण युद्धक्षेत्रे विनाशस्य साधनेषु परिणमयति
एताः उन्नतयः उदाहरणं ददति यत् कथं द्वन्द्वस्य नित्यदबावः युद्धे नवीनतां चालयति, येन सामरिकचातुर्यस्य उदयः भवति । एतत् स्पष्टं यत् आधुनिकयुद्धस्य भविष्यं एतैः प्रौद्योगिकी-सफलताभिः निर्मितं भविष्यति, यतः एते विश्वस्य राष्ट्राणां सैन्यानां च कृते अवसरान्, आव्हानानि च ददति |. तथा च यद्यपि केचन एतान् नवीनतान् अनैतिकं नैतिकदृष्ट्या अपि प्रश्नास्पदं मन्यन्ते तथापि युद्धक्षेत्रस्य गतिशीलतायां तेषां प्रभावः उपेक्षितुं न शक्यते। प्रश्नः अवशिष्टः अस्ति - अस्मिन् विग्रहे अग्रिमः क्रीडापरिवर्तकः किं भविष्यति, भविष्ये युद्धे कथं प्रभावः भविष्यति ?