한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लाउड् सर्वर्स् इत्यनेन लाभाः प्रचुराः प्राप्यन्ते । प्रथमं सर्वप्रथमं च लचीलता वर्धिता अस्ति : यथा यथा भवतः व्यवसायस्य विकासः भवति तथा तथा भवान् शीघ्रमेव स्वस्य कम्प्यूटिंग-आवश्यकतानां समायोजनं कर्तुं शक्नोति । अद्यतनस्य द्रुतगतियुक्ते वातावरणे यत्र प्रायः द्रुतविस्तारः संकोचनं वा आवश्यकं भवति तत्र एषा चपलता महत्त्वपूर्णा अस्ति । व्ययबचना अन्यः महत्त्वपूर्णः लाभः अस्ति, यतः मेघप्रदातारः सामान्यतया प्रयुक्तानां संसाधनानाम् आग्रहेण शुल्कं गृह्णन्ति, येन महत् भौतिकसर्वरस्य स्वामित्वस्य, परिपालनस्य च व्ययः समाप्तः भवति अपि च, उन्नतविश्वसनीयता, वर्धिता सुरक्षा च प्रतिष्ठितैः मेघसर्वरप्रदातृभिः प्रदत्ताः मानकविशेषताः सन्ति । ते भवतः आँकडानां अनुप्रयोगानाञ्च निर्बाधप्रवेशं सुनिश्चितयन्ति, अवकाशसमयं न्यूनीकरोति तथा च भवन्तं यत् महत्त्वपूर्णं तस्मिन् ध्यानं दातुं शक्नुवन्ति - भवतः व्यवसायं चालयितुं।
अमेजन वेब सर्विसेज (aws), माइक्रोसॉफ्ट एजुर्, गूगल क्लाउड् प्लेटफॉर्म इत्यादयः लोकप्रियाः क्लाउड् सर्वर प्रदातारः अस्याः क्रान्तिस्य अग्रणीरूपेण स्वस्थानं दृढं कृतवन्तः । एताः कम्पनयः विस्तृतजालं, दृढमूलसंरचना, लघुव्यापारात् बृहत् उद्यमपर्यन्तं विविधान् आवश्यकतान् पूरयन्तः सेवानां श्रेणीं च दर्पयन्ति ते उपयोक्तृ-अनुकूलं मञ्चं प्रददति यत् उपयोक्तृभ्यः संसाधनानाम् अप्रयत्नेन प्रबन्धनं कर्तुं शक्नोति, येन सीमित-तकनीकी-विशेषज्ञतायाः कृते अपि मेघ-सर्वर्-इत्येतत् सुलभं भवति
क्लाउड् कम्प्यूटिङ्ग् इत्यस्य उदयेन व्यवसायाः व्यक्तिश्च कम्प्यूटिङ्ग् इत्यस्य समीपं कथं गच्छन्ति इति विषये प्रतिमानपरिवर्तनं जातम् । एषा परिवर्तनकारी प्रौद्योगिकी अधिकं कुशलं संसाधनविनियोगं, व्ययबचनां, वर्धितचपलता, वर्धितसुरक्षा च अनुमन्यते । यथा यथा विश्वं अधिकाधिकं डिजिटलं भवति तथा तथा मेघसर्वरः केवलं विकल्पः एव न भवति; ते मानकाः सन्ति।