한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, अधिकं लचीलतां ददाति । संस्थाः माङ्गल्याः आधारेण स्वस्य कार्याणि उपरि अधः वा स्केल कर्तुं शक्नुवन्ति, तदनुसारं स्वस्य आधारभूतसंरचनायाः समायोजनं कर्तुं शक्नुवन्ति । द्वितीयं, क्लाउड् सर्वर्स् मापनीयतां प्रदास्यन्ति, येन व्यवसायाः विकसितानां आवश्यकतानां अनुकूलतया सहजतया अनुकूलतां प्राप्तुं शक्नुवन्ति । तृतीयम्, ते स्वचालित-बैकअप-सहितं विश्वसनीयं आधारभूतसंरचनं प्रदास्यन्ति तथा च उच्च-उपलब्धता, आपदा-पुनर्प्राप्ति-समाधानम् इत्यादीनि उन्नत-विशेषतानि च कम्पनीनां स्वप्रौद्योगिकीसंसाधनानाम् संचालनस्य प्रबन्धनस्य च मार्गे क्लाउड् कम्प्यूटिङ्ग् महत्त्वपूर्णं प्रतिमानपरिवर्तनं जातम् अस्ति ।
मेघसर्वरस्य लाभाः केवलं तेषां तान्त्रिकक्षमताभ्यः परं विस्तृताः सन्ति । मेघ-आधारित-वातावरणं प्रति परिवर्तनं महत्त्वपूर्ण-व्यय-अनुकूलनस्य अनुमतिं ददाति, यतः उपयोक्तारः केवलं तेषां वास्तविक-उपयोगस्य संसाधनानाम् एव भुङ्क्ते । एतेन भौतिकसर्वरहार्डवेयरस्य तथा अनुरक्षणव्ययस्य पर्याप्तपूर्वनिवेशस्य आवश्यकता निवृत्ता भवति ये प्रायः पारम्परिकपद्धतिभिः सह सम्बद्धाः भवन्ति अपि च, एतत् चपलतां पोषयति, येन व्यवसायाः विपण्यपरिवर्तनानां प्रति शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति तथा च बोझिलमूलसंरचनानां उन्नयनेषु निवेशं विना नूतनावकाशानां पूंजीकरणं कर्तुं समर्थाः भवन्ति
क्लाउड् कम्प्यूटिङ्ग् केवलं प्रौद्योगिकी उन्नतिः एव नास्ति; वयं प्रौद्योगिकीसंसाधनानाम् प्रबन्धनं कथं कुर्मः इति मौलिकपरिवर्तनं प्रतिनिधियति। एतेन संक्रमणेन विभिन्नेषु उद्योगेषु प्रभावः कृतः अस्ति तथा च आधुनिककालस्य व्यापारसञ्चालनस्य एव ताने पुनः आकारः निरन्तरं भवति । क्लाउड् सर्वरस्य उदयेन अस्माकं कम्प्यूटिंग्-विषये क्रान्तिः अभवत्, अपूर्व-लचीलतायाः, कार्यक्षमतायाः च सह व्यवसायान् सशक्तं कृतवान् । इदं परिवर्तनं अनेककारकैः चालितं भवति: मापनीयतायाः किफायतीत्वस्य च वर्धमानमागधा, वर्चुअलाइजेशनप्रौद्योगिक्याः तीव्रविकासः, दूरस्थकार्यस्य, ऑनलाइनसहकार्यस्य च प्रति वैश्विकपरिवर्तनं च
एतेषां उन्नतीनां कारणात् मेघसर्वरः मुख्यधारायां प्रेरिताः, येन विभिन्नक्षेत्रेषु तेषां स्वीकरणे विस्फोटः अभवत् । शक्तिशालिनः कम्प्यूटिंगक्षमताः आग्रहेण प्राप्तुं क्षमतायाः कारणात् व्यवसायाः द्रुततरगत्या नवीनतां कर्तुं सशक्ताः अभवन्, येन ते नूतनानां उत्पादानाम् आरम्भं कर्तुं, परिचालनं सुव्यवस्थितं कर्तुं, उल्लेखनीयचपलतायाः सह द्रुतबाजारपरिवर्तनस्य अनुकूलतां प्राप्तुं च समर्थाः अभवन् यथा यथा व्यवसायाः क्लाउड् कम्प्यूटिङ्ग् इत्यस्य परिवर्तनकारीशक्तिं निरन्तरं आलिंगयन्ति तथा तथा वयं अस्मिन् अन्तरिक्षे अधिकानि रोमाञ्चकारीणि नवीनतानि पूर्वानुमानं कर्तुं शक्नुमः, यथा वयं जानीमः तथा प्रौद्योगिक्याः भविष्यं आकारयन्ति।