गृहम्‌
स्वास्थ्यसेवायाः अन्यायपूर्णः भारः : प्रस्तावितानां समाधानानाम् गहनदृष्टिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य दृष्टिकोणस्य प्रश्नस्य एकं प्रेरणादायकं कारणं नगरीयक्षेत्रेषु ग्राम्यक्षेत्रेषु स्वास्थ्यसेवासेवासु असमानप्रवेशस्य तीव्रवास्तविकता अस्ति स्वस्य स्वास्थ्यकवरेजस्य विस्तारं कर्तुम् इच्छन्तस्य परिवारस्य काल्पनिकं परिदृश्यं विचारयन्तु। स्वस्य मातापितृणां च कृते स्वास्थ्यसेवाविकल्पान् इच्छन्तं दम्पतीं जटिलदुविधां सम्मुखीकुर्वन्ति यत् किं ते स्वस्य कृते प्रवेशस्य विस्तारे योगदानं ददति वा स्वस्य वृद्धानां मातापितृणां परिचर्याप्रदानं प्राथमिकताम् अददात्, येषां अधिकवित्तीयसीमानां सामना कर्तुं शक्यते?

स्वास्थ्यसेवाव्यवस्थानां वित्तपोषणस्य मौलिकचुनौत्येन विषमता प्रवर्धिता भवति। यद्यपि प्रस्तावितः "स्वास्थ्यकरः" अस्य भारं न्यूनीकर्तुं उद्दिश्यते तथापि अप्रमादेन विद्यमानविषमतां वर्धयितुं शक्नोति । नगरीयग्रामीणस्वास्थ्यसेवादत्तांशयोः मध्ये शुद्धविपरीततायाः परीक्षणे करस्य प्रभावः अधिकं स्पष्टः भवति ।

पर्याप्तसंख्याकाः कर्मचारिणः स्वस्य नियोक्तुः स्वास्थ्यबीमायोजनायां योगदानं ददति, परन्तु तस्य वित्तपोषणस्य विशालः बहुभागः नगरेषु स्थितानां सेवायै समर्पितः अस्ति एतेन एकां विषमता उत्पद्यते यत्र "स्वास्थ्यकरः" अन्यायपूर्वकं गृहीतुं शक्यते, सम्भाव्यतया दूरस्थक्षेत्रेषु आर्थिकरूपेण तनावग्रस्तपरिवारेभ्यः पूर्वमेव सम्पन्ननगरीयजनसंख्याभ्यः भारं स्थानान्तरयति

अस्य दृष्टिकोणस्य स्वभावः एव अनेकाः नैतिक-नीति-आव्हानानि उपस्थापयति । स्वास्थ्यकरस्य कार्यान्वयनेन व्यक्तिगतस्वायत्ततायाः विषये मौलिकाः प्रश्नाः उत्पद्यन्ते । "चयन" इत्यस्य अवधारणा स्वास्थ्यसेवाप्रवेशेन सह आन्तरिकरूपेण बद्धा अस्ति । सम्भवतः एषः विकल्पः प्रतिबन्धितः भविष्यति, विशेषतः यदा बलात् स्वास्थ्यसेवायोगदानं कार्यान्वितं भवति।

अपि च, "स्वास्थ्यकरः" इति पदं परम्परागतरूपेण तम्बाकू-मद्य-सदृशेषु हानिकारकपदार्थेषु उपभोगकरं निर्दिशति, सः भ्रमं जनयितुं नीतेः प्रभावशीलतां च दुर्बलं कर्तुं शक्नोति एकः स्पष्टतरः विकल्पः स्यात् यत् अधिकस्पष्टभाषायाः उपयोगः स्यात्, यथा "मेडिकेयरकरः" अथवा "स्वास्थ्यसेवायोगदानम्", करदातृभिः सह पारदर्शीसञ्चारं सुनिश्चित्य ।

अन्ततः न्यायपूर्णस्वास्थ्यसेवायाः अनुसरणार्थं बहुपक्षीयदृष्टिकोणस्य आवश्यकता वर्तते यत् केवलं राजस्वस्य संग्रहणात् परं गच्छति । स्वास्थ्यसेवायाः उपलब्धतायां प्रणालीगतविषमतानां निवारणाय व्यापकसुधारानाम् आवश्यकता वर्तते, यत्र ग्रामीणमूलसंरचनासु अधिकं निवेशः, समुदाय-आधारितस्वास्थ्यसेवानां कृते संसाधनं च अस्ति एतादृशाः दृष्टिकोणाः असमानतायाः मूलकारणानां सम्बोधनं कर्तुं शक्नुवन्ति, सर्वेषां नागरिकानां कृते अधिका स्थायित्वं प्रभावशालिनीं च व्यवस्थां निर्मातुं शक्नुवन्ति ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन