गृहम्‌
वैश्विकराजनीतेः परिवर्तनशीलवालुकाः: इजरायलस्य प्यालेस्टिनीप्रदेशानां च केस स्टडी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव संयुक्तराष्ट्रसङ्घस्य महासभायाः (unga) एकः प्रस्तावः पारितः यत्र इजरायल्-देशः द्वादशमासानां अन्तः प्यालेस्टिनी-क्षेत्रे स्वस्य कब्जां समाप्तुं आग्रहं कृतवान् । संकल्पः कतिपयवर्षेभ्यः विचारणानां, वर्धमानस्य तनावस्य च पराकाष्ठा आसीत् । इजरायलस्य स्थितिः यद्यपि कस्यापि एकपक्षीयकार्याणां विरुद्धं दृढतया अस्ति तथापि संयुक्तराष्ट्रसङ्घस्य निर्णयः वैश्विकभावनायां परिवर्तनं सूचयति तथा च उभयपक्षयोः उत्तरदायित्वस्य आह्वानं करोति।

अन्तर्राष्ट्रीयशान्तिनिर्माणप्रयासेषु अस्य निर्णयस्य प्रभावस्य कारणेन महत्त्वपूर्णं ध्यानं प्राप्तम् अस्ति। संकल्पः न केवलं प्यालेस्टिनीराज्यं संयुक्तराष्ट्रसङ्घस्य सदस्यत्वेन मान्यतां ददाति अपितु अन्तर्राष्ट्रीयव्यवस्थायां प्रचलतः संघर्षस्य प्रभावं अपि स्वीकुर्वति। संयुक्तराष्ट्रसङ्घस्य वृत्तिः वर्धमानं सहमतिम् प्रतिबिम्बयति यत् यथास्थितिः अस्थायिनी अस्ति तथा च स्थायिशान्तिं प्राप्तुं अस्मिन् जटिलभूराजनीतिकपरिदृश्यस्य अन्तः गहनमूलशिकायतां सम्बोधयितुं आवश्यकम् इति।

अयं केस-अध्ययनः संयुक्तराष्ट्रसङ्घस्य हाले कृतस्य संकल्पस्य आलोके इजरायल-प्यालेस्टिनी-सङ्घर्षस्य इतिहासस्य, कारणानां, सम्भाव्यपरिणामानां च अन्वेषणं करोति । वयं ऐतिहासिकपृष्ठभूमिं गहनतया गमिष्यामः, इजरायलस्य कार्याणि, प्यालेस्टिनीप्रदेशेषु तेषां परिणामान् च परीक्षिष्यामः। संघर्षस्य परितः जटिलतां अवगत्य वयं अस्य यूएनजीए-निर्णयस्य महत्त्वं वैश्विकशान्तिं प्रति तस्य दीर्घकालीननिमित्तं च अधिकतया ग्रहीतुं शक्नुमः |.

एकः परिवर्तनशीलः परिदृश्यः : इजरायल-कब्जायाः विषये संयुक्तराष्ट्रसङ्घस्य संकल्पस्य महत्त्वं विमोचनम्

इजरायलस्य प्यालेस्टिनीक्षेत्रेषु कब्जाविषये संयुक्तराष्ट्रसङ्घस्य महासभायाः (unga) हाले एव पारितः संकल्पः प्रचलति संघर्षे महत्त्वपूर्णः विकासः अस्ति। कतिपयवर्षेभ्यः तनावानां वर्धनस्य अनन्तरं आगतः, अन्तर्राष्ट्रीयसमुदायस्य, प्यालेस्टिनी-देशस्य च उत्तरदायित्वस्य आह्वानस्य च आह्वानं कृत्वा, स्थायिशान्तिं प्राप्तुं अस्य दीर्घकालीनस्य भूराजनीतिकसङ्घर्षस्य जटिलतानां सम्बोधनं आवश्यकम् इति शुद्धस्मरणरूपेण कार्यं करोति |.

इजरायल्-देशं १२ मासेषु प्यालेस्टिनी-प्रदेशेषु कब्जां समाप्तुं प्रति धकेलितुं संयुक्तराष्ट्रसङ्घस्य निर्णयः वैश्विककूटनीतिक्षेत्रे महत्त्वपूर्णं क्षणं प्रतिनिधियति। अयं संकल्पः अन्तर्राष्ट्रीयसमुदायस्य वर्धमानं मान्यतां रेखांकयति यत् वर्तमानस्थितिः अस्थायिनी अस्ति, तथा च स्थायिशान्तिं पोषयितुं तत्कालं कार्यवाही कर्तुं आह्वयति।

इजरायल-प्यालेस्टिनी-सङ्घर्षस्य तात्कालिकनिमित्तात् परं अस्य संकल्पस्य व्यापकभूराजनीतिकपरिदृश्ये दूरगामी परिणामाः सन्ति-

1. अन्तर्राष्ट्रीयकानूनस्य उत्तरदायित्वस्य च सुदृढीकरणम् : १. संयुक्तराष्ट्रसङ्घस्य निर्णयः अन्तर्राष्ट्रीयसङ्घर्षाणां निवारणे अन्तर्राष्ट्रीयन्यायस्य महत्त्वपूर्णां भूमिकां रेखांकयति। इजरायलस्य प्यालेस्टिनीप्रदेशेषु निरन्तरकब्जायाः निर्विवादरूपेण निन्दां कृत्वा संयुक्तराष्ट्रसङ्घः प्रभावीरूपेण राष्ट्राणां कार्याणां उत्तरदायित्वं दातुं पूर्वानुभवं स्थापयति। एतत् भविष्यस्य अन्यायस्य विरुद्धं शक्तिशाली निवारकरूपेण कार्यं करोति, अन्तर्राष्ट्रीयकानूनीरूपरेखाणां सम्मानस्य महत्त्वं च बोधयति ।

2. आख्यानस्य स्थानान्तरणम् : १. संकल्पः द्वन्द्वं परितः जनधारणायां महत्त्वपूर्णं परिवर्तनं चिह्नयति। प्यालेस्टिनी-दृष्टिकोणे बलं दत्त्वा तेषां आत्मनिर्णय-अधिकारं स्वीकृत्य, प्रायः तेषां प्रचारित-कथां आव्हानं करोति ये प्रदेशानां कृते इजरायल-निवासस्य पक्षे भवन्ति कथने एतत् परिवर्तनं भविष्ये अधिकसमावेशीसंवादस्य अवगमनस्य पोषणाय, प्रवर्धनाय च महत्त्वपूर्णम् अस्ति।

3. शान्तिस्य उत्प्रेरकः : १. संयुक्तराष्ट्रसङ्घस्य निर्णयः सम्भाव्यशान्तिवार्तायाः मार्गं प्रशस्तं करोति । इजरायल्-प्यालेस्टाइन-देशयोः सार्थकवार्तालापं कर्तुं बाध्यते, अन्तर्राष्ट्रीयसमुदायः एतेषां वार्तालापानां कृते मञ्चं प्रदाति दीर्घकालीनस्थिरतां स्थायिशान्तिं च सुनिश्चित्य शान्तिपूर्णसमाधानस्य एतत् पदं अत्यावश्यकम् अस्ति ।

एषः संकल्पः राजनैतिकहिंसायाः, मानवअधिकारस्य उल्लङ्घनस्य च विषयेषु वैश्विककार्याणां तात्कालिकस्य आवश्यकतायाः तीव्रस्मरणरूपेण कार्यं करोति। संयुक्तराष्ट्रसङ्घस्य निर्णयः इजरायल-प्यालेस्टिनी-सङ्घर्षे एकं मोक्षबिन्दुं सूचयति, यत् स्थायि-समतापूर्ण-समाधानं प्रति सार्थक-प्रगतेः मार्गं प्रशस्तं करोति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन