गृहम्‌
दुर्घटनापरीक्षाणां विकासः : यांत्रिक-अनुकरणकर्तृभ्यः अधिकं मानवीय-वास्तविकतापर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमपुनरावृत्तिः न केवलं पादगतिप्रतिकृतिं करोति अपितु शरीरस्य उपरितनस्य गतिः, सम्पूर्णे प्रणाल्यां प्रभावः इत्यादीन् कारकान् अपि समावेशयति यथार्थमानवसदृशपरिदृश्येषु अधिकं बलं दातुं एतत् परिवर्तनं वाहननिर्मातृणां कृते नूतनानि आव्हानानि अवसरानि च आनयति।

एकः प्रमुखः परिवर्तनः "apli" इत्यस्य परिचये अस्ति – अधिकं व्यापकं प्रतिरूपं यत् टकरावघटनानां जटिलगतिशीलतां विचारयति । एतेन दुर्घटनापरीक्षाविश्लेषकाः पादभङ्गः, फीमरविक्षेपः, कारस्य संरचनात्मकाखण्डतायां प्रभावः अपि इत्यादीनां विविधकारकाणां मूल्याङ्कनं कर्तुं शक्नुवन्ति एतेषु अनुकरणेषु यथार्थमानवशरीरविज्ञानप्रतिमानानाम् एकीकरणेन चोटप्रतिमानानाम् अवगमने, सुरक्षायै वाहनस्य डिजाइनस्य अनुकूलने च महती उन्नतिः अभवत्

तथापि एषः विकासः केवलं जटिलतां योजयितुं न भवति; एतत् वर्धमानं जागरूकतां प्रतिबिम्बयति यत् दुर्घटनापरीक्षाः केवलं मानकीकृताः, पुनरावर्तनीयाः प्रक्रियाः एव न भवेयुः । तेषां उद्देश्यं मानवीयदुर्बलतायां, क्षतिनिवारणे कारस्य भूमिकायां च उच्चतरं ध्यानं दत्त्वा वास्तविकजगतः टकरावस्य प्रतिनिधित्वं कर्तुं भवति एतेन अस्मान् पुनः विवादस्य बिन्दौ आनयति यत् व्यक्तिपरकव्याख्यानां अवलम्बनं विना यथार्थतया वस्तुनिष्ठपरीक्षणं प्राप्तुं शक्यते वा ? उत्तरं न केवलं एकस्मिन् पद्धत्या, अपितु परस्परं पूरकानाम् उपायानां संयोजने एव अस्ति ।

दुर्घटनापरीक्षणपद्धतेः विकासः वाहन-उद्योगस्य केन्द्रीकरणे एकं महत्त्वपूर्णं परिवर्तनं प्रकाशयति – केवलं यांत्रिक-अनुकरणात् मानव-असुरक्षां अवगन्तुं तथा च एतत् डिजाइन-प्रक्रियासु समावेशं यावत् |. इदं केवलं नियमानाम् अनुपालनस्य परीक्षणात् परं गत्वा दुर्घटनानां वास्तविकरूपेण कथं प्रकटीकरणं भवति इति गहनतया अवगमनस्य माध्यमेन सुरक्षितवाहनानां निर्माणं प्रति प्रयत्नः करणीयः इति विषयः अस्ति। यात्रा अद्यापि समाप्तं न प्राप्तवती, परन्तु वयं यथार्थतया क्रान्तिकारी किमपि वस्तुनः जन्मं पश्यामः – एकं भविष्यं यत्र काराः न केवलं दुर्घटनानां सहनार्थं अपितु सम्बद्धानां जनानां उपरि तेषां विनाशकारीप्रभावं न्यूनीकर्तुं अपि निर्मिताः सन्ति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन