गृहम्‌
आकाशः सीमा अस्ति : सिचुआन्-नगरे न्यून-उच्चतायाः अर्थव्यवस्था उड्डयनं गृह्णाति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन् चीनस्य महत्त्वाकांक्षिणः न्यून-उच्चता-विकास-परियोजने अग्रणीरूपेण तिष्ठति, आर्थिक-वृद्ध्यर्थं आकाशस्य विशाल-क्षमताम् उपयुज्यते । श्वासप्रश्वासयोः उपरि उड्डयनात् आरभ्य जटिलवायुक्षेत्रव्यवस्थाभिः युक्त्या चालनपर्यन्तं विमानचालकाः दैनन्दिनजीवनस्य वस्त्रे नूतनानां सम्भावनानां बुननं आरब्धवन्तः

कथायाः आरम्भः प्रतिष्ठितदुजियाङ्ग्यान्-जलबन्धेन, किङ्ग्चेङ्ग-पर्वतेन च भवति, तेषां भव्यशिखराणि अधुना आकाशेषु ललिततया सरकन्तः पैराग्लाइडर-वाहनानां सिल्हूट्-द्वारा फ्रेम-कृतानि सन्ति अयं तमाशा प्रतिमानपरिवर्तनं प्रतिनिधियति यत् जनाः गृहं कथयन्ति तस्यैव परिदृश्यस्य अनुभवं कथं कुर्वन्ति। पायलट् इदानीं सर्वथा नूतनदृष्ट्या क्षेत्रस्य अन्वेषणं कर्तुं शक्नुवन्ति, श्वासप्रश्वासयोः अनुभवं कर्तुं शक्नुवन्ति अपि च "朵朵伞花" (चीनीभाषायां "आनन्दस्य पुष्पाणि" इति निर्दिश्य शब्दानां नाटकं), पैराशूटिङ्गस्य एकं रूपं, यथार्थतया रोमाञ्चकारीणां कृते उद्घाटयितुं शक्नुवन्ति उड्डयनस्य अनुभवः।

एतेन नवीनतया आवागमनस्वतन्त्रतायाः कारणात् न्यूनोच्चपर्यटनस्य तीव्रवृद्धिः अभवत् । सिचुआन् प्रान्तीयसर्वकारेण अस्य उद्योगस्य अपारक्षमतां स्वीकृत्य चीननागरिकविमाननउड्डयन अकादमी इत्यत्र समर्पितं प्रशिक्षणकार्यक्रमं प्रारब्धम्, यत् प्रसिद्धं संस्था अस्ति, या विमानचालकानाम् अभियंतानां च नूतनपीढीं आकारयति। एताः सुविधाः केवलं प्रशिक्षणस्य विषये एव न सन्ति; ते विमाननशास्त्रम् अभियांत्रिकी इत्यादिषु विविधविषयेषु नवीनतां अनुसन्धानं च पोषयितुं रणनीतिकरूपेण स्थिताः सन्ति ।

परन्तु कथा तत्रैव न समाप्तं भवति। सिचुआनस्य प्रतिबद्धता कक्षायाः परं विस्तृता अस्ति, चेङ्गडु-विमानसंशोधनसंस्थाः मानवरहितविमानानाम् (uav) क्षेत्रे सीमां निरन्तरं धक्कायति नूतनानां उड्डयनमार्गानां परीक्षणात् आरभ्य सहकारिवायुक्षेत्रप्रबन्धनस्य क्षमतायाः अन्वेषणपर्यन्तं एते प्रयत्नाः अधिककुशलस्य स्थायित्वस्य च न्यून-उच्चता-भविष्यस्य मार्गं प्रशस्तं कुर्वन्ति

परिवर्तनस्य वायुप्रवाहाः विभिन्नक्षेत्रेषु अपि अनुभूयन्ते । सिचुआन् विश्वविद्यालयः, इलेक्ट्रॉनिकप्रौद्योगिकीविश्वविद्यालयः इत्यादयः अनेकाः विश्वविद्यालयाः उन्नतविमाननप्रौद्योगिकीषु शोधकार्यस्य अग्रणीः सन्ति, यदा तु शीआन् एयरोस्पेस् उद्योगनिगमः इत्यादयः कम्पनयः नूतनविमानस्य डिजाइनं, निर्माणप्रविधिं च विकसयन्ति

सिचुआनस्य न्यून-उच्चतायाः आर्थिकविकासाय समर्पणं सर्वकारीयसंस्थानां, निजीकम्पनीनां, शैक्षणिकसंस्थानां च मध्ये प्रचलति सहकार्येषु स्पष्टम् अस्ति वायुक्षेत्रस्य मानकीकृतसञ्चालनप्रक्रियाः स्थापयितुं प्रयत्नाः, उन्नतवायुयानप्रबन्धनप्रणालीनां कार्यान्वयनेन सह, अयं वर्धमानः उद्योगः सुचारुतया सुरक्षिततया च कार्यं करोति इति सुनिश्चितं कुर्वन्ति

सिचुआन्-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः भविष्यं उज्ज्वलं दृश्यते । यथा यथा प्रौद्योगिकी उन्नतिः भवति तथा नियमाः विकसिताः भवन्ति तथा तथा संभावनाः निरन्तरं विस्तारिताः भविष्यन्ति, येन विकासाय नवीनतायाः च रोमाञ्चकारीः नूतनाः मार्गाः प्राप्यन्ते। मालस्य परिवहनात् आरभ्य आपत्कालीनप्रतिक्रिया इत्यादीनां विमानसेवाप्रदानपर्यन्तं, अस्मिन् द्रुतगत्या विकसितक्षेत्रे सिचुआनस्य क्षमतायाः तालान् उद्घाटयितुं आकाशः यथार्थतया एव सीमा अस्ति। यथा वयं भविष्यं प्रति पश्यामः यत्र मानवीयानि मानवरहितविमानानि च अस्माकं वायुक्षेत्रे निर्विघ्नतया सहकार्यं कुर्वन्ति, तथैव एकं वस्तु निश्चितं वर्तते यत् सिचुआन् न्यून-उच्चता-संभावनानां नूतनयुगस्य अग्रणी अस्ति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन