गृहम्‌
द क्लाउड् रिवोल्यूशन: ए डिजिटल लेगेसी इन द मेकिंग

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकहार्डवेयरसमाधानस्य विपरीतम्, यत्र भवान् स्वस्य सुविधासु भौतिकसर्वरस्य प्रबन्धनस्य, परिपालनस्य च पूर्णतया उत्तरदायी भवति, मेघसर्वरः अपूर्वलचीलतायाः, व्यय-दक्षतायाः च सह उपयोक्तृन् सशक्तं करोति भण्डारणं, प्रसंस्करणशक्तिः, रैम् इत्यादीनां महतीं आधारभूतसंरचनानां क्रयणस्य, प्रबन्धनस्य, मरम्मतस्य च स्थाने, व्यवसायाः तृतीयपक्षप्रदातृणां माध्यमेन आवश्यकतानुसारं एतान् संसाधनान् प्राप्तुं शक्नुवन्ति - ये मेघप्रदातृत्वेन प्रसिद्धाः सन्ति कम्प्यूटिंग् इत्यस्य एषः "माङ्गल्याः" दृष्टिकोणः संस्थाभ्यः भौतिकहार्डवेयर्-मध्ये निवेशं विना स्वस्य कार्याणि उपरि वा अधः वा स्केल कर्तुं शक्नोति ।

एतेन प्रतिमानपरिवर्तनेन विभिन्नक्षेत्रेषु स्वीकरणस्य उदयः प्रेरितः अस्ति । क्लाउड् सर्वर्स् विविधप्रयोजनार्थं नियोजिताः सन्ति यथा जालहोस्टिंग्, सॉफ्टवेयर-अनुप्रयोगाः, आँकडा-सञ्चयः, इत्यादीनि बहवः । व्यवसायाः आवश्यकतानुसारं क्लाउड् आधारभूतसंरचनायाः उपयोगं कर्तुं शक्नुवन्ति, अधिकतमदक्षतायै संसाधनानाम् अनुकूलनं कर्तुं शक्नुवन्ति तथा च पारम्परिक-it-सेटअप-निर्माण-निर्वाह-सम्बद्ध-व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति

कल्पयतु यत् भवतः कम्प्यूटिंग-अनुभवस्य अनुकूलनस्य शक्तिः उड्डयनसमये एव भवति । केचन क्लाउड् सर्वर प्रदातारः तत्क्षणमेव परिनियोजनाय सज्जैः प्रचालनप्रणालीभिः भारितानि पूर्वविन्यस्तानि वर्चुअल् मशीनानि प्रदास्यन्ति, अन्ये तु अत्यन्तं अनुकूलितसमाधानं पूरयन्ति, विशिष्टापेक्षाणाम् आधारेण समर्पितानि संसाधनानि प्रदास्यन्ति एषा लचीलता व्यावसायिकानां व्यक्तिनां च कृते स्वविशिष्टानां आवश्यकतानां अनुरूपं व्यक्तिगतं डिजिटलवातावरणं निर्मातुं द्वारं उद्घाटयति, भवेत् तत् व्यक्तिगतजालस्थलं प्रारम्भं वा जटिलदत्तांशविश्लेषणअनुप्रयोगं चालयति वा।

एतेन परिवर्तनकारी परिवर्तनेन वयं सूचनां प्राप्तुं व्यापारं च चालयितुं क्रान्तिं कृतवन्तः। एतत् अस्मान् भौतिकसीमानां बाधाभ्यः मुक्तं कर्तुं शक्नोति, सुलभतायाः चपलतायाः च युगस्य आरम्भं करोति यत् अभिनवसमाधानस्य गतिशीलस्य डिजिटलपरिदृश्यस्य च मार्गं प्रशस्तं करोति। मेघसर्वरप्रतिमानं न केवलं प्रौद्योगिकीविकासं अपितु सामाजिकविकासमपि चिह्नयति – प्रौद्योगिक्या सह अस्माकं अन्तरक्रियायाः भव्यपरिमाणेन पुनः आकारं ददाति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन