गृहम्‌
डिजिटलजङ्गले एकः पायथन् यात्रा: क्लाउड् सर्वर्स् इत्यनेन कम्प्यूटिंग् विषये अस्माकं दृष्टिकोणं कथं पुनः आकारितम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् एवं चिन्तयन्तु : भौतिकसर्वरस्य स्वामित्वस्य स्थाने वयं क्लाउड् सेवाप्रदातृभिः संचालितानाम् आँकडाकेन्द्राणां विशालजालपुटे स्थापितानि वर्चुअल् मशीनानि भाडेन गृह्णामः – amazon web services (aws), google cloud platform (gcp), microsoft azure इत्यादीनां कम्पनीनां कृते। एतत् नवीनम् सेवारूपेण आधारभूतसंरचना (iaas) . model अप्रतिमं लचीलतां, मापनीयतां, व्यय-दक्षतां च प्रदाति ।

एतत् कल्पयतु : भवान् स्वस्य गृहस्य स्टूडियोतः कार्यं कुर्वन् आकांक्षी ग्राफिक डिजाइनरः अस्ति। सहसा, भवद्भिः तस्य महतः परियोजनायाः कृते स्वस्य रेण्डरिंग्-शक्तिं स्केल अप कर्तुं आवश्यकम् – केवलं एकं बटनं धक्कायन्तु, ततः भवतः क्लाउड् सर्वर्स् तस्य पालनं कुर्वन्ति! इदं यथा भवतः हस्ततलयोः सम्पूर्णं सर्वर-फार्मं भवति, यदा कदापि ते आग्रहं कुर्वन्ति तदा भवतः सृजनात्मक-आवश्यकतानां सेवां कर्तुं सज्जाः भवन्ति ।

इयं सुलभता विशेषतया तेषां व्यक्तिनां व्यवसायानां च कृते बहुमूल्यं भवति येषां स्वस्य भौतिकमूलसंरचनायाः प्रबन्धनार्थं संसाधनानाम् अथवा विशेषज्ञतायाः अभावः अस्ति – लघुव्यापाराणां वा स्वतन्त्रकलाकारानाम् विषये चिन्तयन्तु येषां सशक्तस्य ऑनलाइन-उपस्थितेः आवश्यकता वर्तते परन्तु स्वस्य सर्वर-स्थापनं नियन्त्रयितुं तान्त्रिक-विशेषज्ञतायाः अभावः अस्ति |.

मेघसर्वरस्य सौन्दर्यं तेषां निहितसरलतायां निहितं भवति: अन्तर्जालसंयोजनेन कुत्रापि स्वसंसाधनं प्राप्नुवन्तु, आवश्यकतानुसारं उपरि अधः वा स्केल कृत्वा। अस्य अर्थः अस्ति यत् सर्वर-रक्षणस्य, उन्नयनस्य, सुरक्षा-दुर्बलतायाः वा विषये अधिका चिन्ता नास्ति – सर्वाणि मेघ-प्रदातृणा नियन्त्रितानि । एषः एकः निर्बाधः अनुभवः अस्ति यः उपयोक्तृभ्यः स्वस्य सृजनात्मकप्रयासेषु व्यावसायिकवृद्धौ च केन्द्रीक्रियितुं सशक्तं करोति।

मेघसर्वरस्य उदयः : अवधारणातः यथार्थपर्यन्तं

क्लाउड् सर्वर्स् इत्यस्य स्वीकरणं यथार्थतया वयं कम्प्यूटिंग् शक्तिविषये चिन्तनस्य मार्गं क्रान्तिं जनयति। तस्मिन् दिने सर्वरस्य प्रबन्धनं जटिलप्रक्रिया आसीत्, यत्र महत्त्वपूर्णवित्तीयनिवेशः, विशेषज्ञता, प्रायः रूटर-स्विच-इत्यादीनां विशेष-उपकरणानाम् अपि आवश्यकता आसीत् एतेन बहवः व्यवसायाः व्यक्तिः च स्वस्य इष्टगणनाक्षमतायाः प्राप्तेः विषये हानिम् अनुभवन्ति स्म ।

परन्तु क्लाउड् सेवानां आगमनेन एतत् सम्पूर्णं प्रतिमानं नाटकीयरूपेण परिवर्तनं जातम्! कम्पनयः संसाधनानाम् एकीकरणस्य, समर्पितानां प्रदातृभिः प्रदत्तानां साझीकृतसंरचनानां लाभं च अवगन्तुं आरब्धवन्तः । एताः कम्पनयः उच्चगति-अन्तर्जाल-संयोजनैः, परिष्कृतैः सर्वर-हार्डवेयरैः च सुसज्जितानि दृढ-दत्तांशकेन्द्राणि निर्मातुं बहु निवेशं कृतवन्तः । न च केवलं तान्त्रिकपराक्रमस्य विषयः; क्लाउड् सर्वरस्य सुलभता, उपयोगस्य सुगमता च, नित्यं नवीनतायाः, तृतीयपक्षीय-अनुप्रयोगानाम् एकः समृद्धः पारिस्थितिकी-तन्त्रः च सह मिलित्वा, व्यवसायानां व्यक्तिनां च कृते संभावनानां सम्पूर्णतया नूतनं क्षेत्रं अनलॉक् कृतवान्

कम्प्यूटिङ्गस्य भविष्यम् : प्रगतिशीलः प्रतिमानपरिवर्तनः

भौतिकसर्वरतः मेघाधारितप्रतिरूपेषु एतत् परिवर्तनं केवलं सुविधायाः विषये एव नास्ति; इदं मौलिकरूपेण कम्प्यूटिंगस्य परिदृश्यं परिवर्तयति। इयं क्रान्तिः यत् सर्वान् – स्टार्टअप-फ्रीलान्सर्-तः स्थापितान् उद्यमानपि - माङ्गल्याः अत्याधुनिक-प्रौद्योगिक्याः प्रवेशेन सशक्तं करोति |.

अस्य विकासेन सह कम्प्यूटिङ्गस्य भविष्यं स्वभावतः सम्बद्धम् अस्ति सेवारूपेण आधारभूतसंरचना (iaas) . प्रतिकृति। एषा प्रवृत्तिः विविधक्षेत्रेषु स्वप्रभावस्य विस्तारं निरन्तरं कर्तुं, नवीनतां चालयितुं, अस्माकं दैनन्दिनजीवनस्य स्वरूपं च एतादृशरीत्या प्रतिज्ञायते यत् वयं केवलं अवगन्तुं आरब्धाः स्मः |. ऑनलाइन स्ट्रीमिंग सेवातः आरभ्य वास्तविकसमयदत्तांशविश्लेषणं व्यक्तिगतशिक्षामञ्चं च यावत्, श्वः डिजिटलजगत् शक्तिं दातुं क्लाउड् सर्वराः महत्त्वपूर्णां भूमिकां निर्वहन्ति।

न च केवलं प्रौद्योगिक्याः विषये एव; इदं सुलभतायाः विषये अस्ति - अन्तर्जालसम्पर्कयुक्तस्य कस्यचित् कृते कम्प्यूटिंग्-शक्तिः उपलब्धा करणीयः । एकं भविष्यं कल्पयतु यत्र प्रत्येकः व्यक्तिः शक्तिशालिनः कम्प्यूटिंग् संसाधनं प्राप्तुं शक्नोति, तस्य पृष्ठभूमिः स्थानं वा यथापि भवतु । तदेव मेघसर्वरस्य प्रतिज्ञा – एकं भविष्यं यत्र डिजिटलपरिदृश्यं यथार्थतया लोकतान्त्रिकं भवति, नवीनतायाः सुलभतायाः च सशक्तं च भवति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन