गृहम्‌
मेघस्य मौनक्रान्तिः : प्रौद्योगिकी नूतनेन बलेन सह कथं विकसिता अस्ति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कल्पयतु एकं विश्वं यत्र भवतः व्यवसायं चालयितुं महत् जटिलं च सर्वर फार्म् इत्यस्य स्वामित्वस्य आवश्यकता नास्ति। केवलं अन्तर्जालसम्पर्केन संसाधनाः आग्रहेण उपलभ्यन्ते, यथा शक्तिशालिनः प्रसंस्करण-एककात् आरभ्य विशाल-भण्डारणस्थानपर्यन्तं सर्वैः परिपूर्णः आभासी-उपकरणपेटी एषः एव क्लाउड् कम्प्यूटिङ्ग् इत्यस्य सारः - अन्तर्जालमाध्यमेन प्रौद्योगिकीम् सेवारूपेण प्रदातुं, व्यावसायिकाः व्यक्तिः च स्वामित्वस्य भारं वा अनुरक्षणस्य वा भारं विना तस्याः शक्तिं प्रयोक्तुं समर्थाः भवन्ति

क्षमताम् अनलॉक् करणं : cloud servers इत्यस्य समीपतः अवलोकनम्

एतेषां संसाधनानाम् आग्रहेण प्राप्तुं क्षमता पर्याप्तं लाभं ददाति । व्यवसायाः विपण्यमागधायाः आधारेण स्वस्य कार्याणि अप्रयत्नेन स्केल कर्तुं शक्नुवन्ति, येन संसाधनविनियोगे द्रुतसमायोजनं भवति । ते अप्रतिमं लचीलतां प्राप्नुवन्ति – सर्वर-प्रबन्धनात् नवीनता-विपणन-सदृशेषु मूलव्यापार-कार्यक्षमतासु ध्यानं स्थानान्तरयन्ति । तथा च सम्भवतः सर्वाधिकं महत्त्वपूर्णं यत्, व्यय-प्रभावशीलता एकः चालकशक्तिः भवति: व्यवसायेभ्यः महत्-हार्डवेयर-मध्ये निवेशं कर्तुं वा जटिल-अन्तर्गत-संरचनानां परिपालनं कर्तुं वा न प्रयोजनम् |.

एतेन परिवर्तनेन चपलतायाः कार्यक्षमतायाः च नूतनयुगस्य आरम्भः अभवत्, येन कम्पनयः भौतिकसीमानां बाधां विना शक्तिशालिनः कम्प्यूटिंग्-उपकरणानाम् उपयोगं कर्तुं शक्नुवन्ति केचन प्रमुखपक्षाः अन्वेषयामः : १.

  • आभासीयन्त्राणि (vms) : १. एतानि वास्तविकसर्वरस्य अङ्कीयप्रतिकृतयः इति चिन्तयन्तु, ये समानप्रक्रियाशक्तिं भण्डारणक्षमतां च प्रदास्यन्ति परन्तु न्यूनतमपदचिह्नेन सह । एते आभासीयन्त्राणि मेघसर्वरस्य हृदयं इव सन्ति, येन कम्पनयः वास्तविकसमयमागधायाः आधारेण स्वकार्यं कुशलतया स्केल कर्तुं समर्थाः भवन्ति ।
  • मेघभण्डारणम् : १. भवतः सर्वेषां दत्तांशस्य कृते विशालं, सुलभतया सुलभं डिजिटलगोदामस्य कल्पनां कुरुत। क्लाउड् भण्डारणमञ्चाः सञ्चिकानां, दस्तावेजानां, चित्राणां च संग्रहणार्थं सुरक्षितानि, स्केल-करणीय-समाधानं च प्रददति । इदं गड़बड़-भौतिक-भण्डारण-प्रणालीभ्यः प्रतिमान-परिवर्तनम् अस्ति, महत्-सर्वर्-मध्ये निवेशस्य आवश्यकतां दूरीकृत्य, तेषां परिपालनं च करोति ।
  • दत्तांशकेन्द्रसंसाधनम् : १. उच्च-प्रदर्शन-कम्प्यूटिंग-वातावरणेषु प्रवेशस्य आवश्यकता अस्ति वा? क्लाउड् प्रदातारः अत्याधुनिकदत्तांशकेन्द्रेषु आग्रहेण प्रवेशं प्रदास्यन्ति, येन व्यवसायेभ्यः तेषां अत्यन्तं आग्रही अनुप्रयोगानाम् अनुसन्धानपरियोजनानां च कृते आवश्यकं आधारभूतसंरचना प्राप्यते

मेघसर्वरस्य परिवर्तनकारीशक्तिः

सर्वर-रक्षणात् मूलव्यापारकार्यक्षमतासु ध्यानं स्थानान्तरयित्वा कम्पनयः नवीनतां प्राथमिकताम् अददात्, अधिकप्रतिस्पर्धात्मकानि उत्पादानि सेवाश्च विकसितुं, वैश्विकरूपेण स्वस्य व्याप्तिविस्तारं च कर्तुं शक्नुवन्ति सारतः, क्लाउड् सर्वर्स् it परिदृश्यानां एव ताने पुनः आकारं ददति, पूर्वं कदापि न दृष्टेन चपलतायाः कार्यक्षमतायाः च सह व्यवसायान् सशक्तं कुर्वन्ति ।

कम्प्यूटिंग्-शक्तेः एषा क्रान्तिः केवलं प्रौद्योगिकी-चमत्कारः एव नास्ति; इदं भूकम्पीयं परिवर्तनं यत् मौलिकरूपेण परिवर्तयति यत् वयं व्यापारस्य प्रौद्योगिक्याः च कथं समीपं गच्छामः। मेघसर्वरस्य उदयः प्रगतेः नूतनयुगस्य आरम्भं करोति – यत्र गतिः, लचीलता, व्यय-प्रभावशीलता च नवीनतां चालयति, व्यक्तिं, संस्थां च समानरूपेण स्वस्य पूर्णक्षमताम् प्राप्तुं सशक्तं करोति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन