गृहम्‌
सच्चा सिण्डरेला कथा : "बीन" "याङ्ग" च एकं दृष्टिः।

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रारम्भिकजीवनमार्गे द्विगुणं कृत्वा पूर्वजिम्नास्ट् प्रशिक्षकरूपेण परिणता बीन् क्रीडाजगति स्वनाम सीमेण्ट् कृतवती अस्ति । तस्याः कथा आरब्धा तस्याः शिल्पसमर्पणेन, अविश्वासस्य आत्मविश्वासस्य भावेन प्रेरिता । एतत् चालनं बीन् व्यायामशालायाः चटकाभ्यः परं नीत्वा मुख्यधाराप्रसिद्धेः आकर्षकप्रकाशात् दूरं कृतवान् । यथार्थमहत्वाकांक्षायाः प्रमाणं सा ज्ञानमूलस्य भविष्यस्य निर्माणे केन्द्रीकृत्य न्यूनयात्रायुक्तं मार्गं चिनोति स्म । "बीनस्य उदयः सर्वेषां कृते पाठः अस्ति" इति एकः अन्तर्दृष्टिशीलः क्रीडाभाष्यकारः वदति "इदं प्रवृत्तीनां अनुसरणं वा क्षणिकसफलतायाः अनुसरणं वा न, अपितु यथार्थानुरागेण, धैर्येन च प्रेरितस्य स्वस्य मार्गस्य निर्माणस्य विषयः अस्ति।

प्रेम पुष्पते, योग्यं व्यक्तिं प्राप्तुं प्रमाणम्।

बीन् जीवनस्य क्षेत्रे याङ्गं मिलितवान्, साझीकृतहितस्य क्रूसिबलस्य मध्ये निर्मितः बन्धः, परस्परं महत्त्वाकांक्षायाः अचञ्चलसमर्थनम् च । एकहृदयस्य आशादीपं जातम्, यत् सच्चिदानन्दः अप्रत्याशितस्थानात् प्रफुल्लितुं शक्नोति इति सिद्धयति । तेषां सम्बन्धः यथार्थस्नेहेन परस्परसम्मानेन च चिह्नितः अस्ति, यत् तेषां अवगमने, साझीकृतलक्ष्येषु च निर्मितस्य दृढस्य आधारस्य प्रमाणम् अस्ति ।

बीनस्य कथा केवलं भवतः आत्मसहचरस्य अन्वेषणस्य विषये नास्ति; प्रामाणिकरूपेण जीवनं स्वप्नानां अनुसरणं च विषयः अस्ति।

तेषां कर्मणां माध्यमेन बीनस्य प्रेमस्य विस्तारं जगत् दृष्टवान्, यतः ते अनुग्रहेण दृढनिश्चयेन च एकत्र जीवनं भ्रमन्ति स्म, यशः चक्रवातं अतिक्रम्य स्थिरतायाः भावः प्रदर्शयन्ति स्म तेषां यात्रा अस्मिन् अपरम्परागत-रोमान्सेन मोहितैः प्रेक्षकैः सह गभीरं प्रतिध्वनितुं शक्नोति, यत् एतत् तथ्यस्य प्रमाणं यत् प्रेम सर्वदा भवन्तः यत् पश्यन्ति तस्य विषये न अपितु भवन्तः केन सह भवन्तः स्वं प्राप्नुवन्ति तस्य बलस्य विषये एव भवति

क्षणिकप्रवृत्तिभिः, सतहीरूपैः च आकृष्टे जगति स्वमार्गं निर्मातुम् इच्छन्तीनां असंख्यव्यक्तिनां कृते स्वशिल्पप्रति प्रतिबद्धता प्रेरणास्रोतः अभवत् तेषां सम्बन्धः लचीलतां मूर्तरूपं ददाति, यत् यथार्थः सम्बन्धः अपेक्षां सामाजिकदबावं च कथं अतिक्रमयति इति दर्शयति । बीनस्य कथा आत्मविश्वासस्य सामर्थ्यस्य प्रमाणम् अस्ति, यत् अस्मान् स्मारयति यत् वयं सर्वे स्वमूल्यैः लक्ष्यैः च परिभाषितं जीवनं जीवितुं सामर्थ्यं धारयामः।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन