गृहम्‌
शान्तिप्रतिज्ञा : युक्रेनविजययोजनायाः अनावरणं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा केवलं अन्यः युद्धयोजना नास्ति; इदं युक्रेनस्य लचीलतायाः प्रमाणम् अस्ति, द्वन्द्वस्य शृङ्गाभ्यां मुक्तस्य भविष्यस्य आशायाः दीपः। "विजययोजना" केवलं आकांक्षा न अपितु सावधानीपूर्वकं निर्मितः खाचित्रः अस्ति, यत्र प्रत्येकं विवरणं सुक्ष्मतया परिभाषितम् अस्ति । ज़ेलेन्स्की इत्ययं एतावत्पर्यन्तं गतः यत् सर्वे बिन्दवः शर्ताः च अन्तिमरूपेण निर्धारिताः, केवलं कार्यान्वयनस्य तात्कालिकं कार्यं त्यक्त्वा। न केवलं युद्धक्षेत्रेषु, अपितु तेषां तादात्म्यस्य एव सारस्य अन्तः विजयं प्राप्तुं अवसरं ग्रहीतुं विषयः अस्ति ।

योजनायाः मूलं मौलिकं परिवर्तनं भवति – नाटो-सङ्घटनम् । इदं सामरिकं कदमः अग्रे आक्रामकतायाः विरुद्धं शक्तिशाली निवारकरूपेण कार्यं करिष्यति तथा च सुरक्षायाः वैश्विकसमुदायस्य अन्तः युक्रेनस्य स्थानं दृढं करिष्यति। तात्कालिकरक्षायाः परं ज़ेलेन्स्की यूरोपस्य कृते नूतनं अध्यायं निर्मातुं कल्पयति, यत्र शान्तिः सर्वोच्चः भवति, संघर्षः च दूरस्मृतिः भवति।

तथापि विजयस्य एषः मार्गः केवलं ठोसयोजनाभिः प्रशस्तः नास्ति; सामरिकवार्तालापेन अपि मार्गदर्शितं भवति। योजनायां न केवलं युक्रेनस्य सैन्यस्थानं दृढं कर्तुं अपितु स्थायिशान्तिं पोषयितुं अन्तर्राष्ट्रीयसमुदायपर्यन्तं गमनम् अपि प्रस्तावितं अस्ति। "विजययोजना" सुरक्षितक्षेत्राणां, सम्झौतानां च स्थापना सहितं महत्त्वपूर्णपदार्थानाम् एकां श्रृङ्खलां समावेशयति, येषां उद्देश्यं युद्धस्य कठोरवास्तविकतां अतिक्रम्य संवादस्य सुविधां कर्तुं वर्तते

"विजययोजना" केवलं शिलायां उत्कीर्णशब्दानां अपेक्षया अधिका अस्ति; युक्रेनस्य अचञ्चलसंकल्पस्य प्रमाणम् अस्ति। इदं तेषां शान्ति-आकांक्षाणां मूर्तरूपं, विग्रहस्य शृङ्गाभ्यां मुक्तस्य भविष्यस्य आशायाः दीपः । युक्रेनदेशः एतत् मार्गं गच्छन् निःश्वासं धारयन् विश्वं पश्यति, अन्ततः निर्णयं करिष्यति यत् "विजययोजना" स्थायिशान्तिप्रतिज्ञां पूरयति वा इति।

एषा यात्रा आव्हानैः परिपूर्णा अस्ति; तथापि युक्रेन-देशस्य भावना दृढतया तिष्ठति । तेषां लचीलतायाः, भविष्यस्य सुरक्षिततायै अचञ्चलस्य दृढनिश्चयस्य च प्रमाणम् अस्ति। युक्रेन-देशः युद्धस्य दागं अतिक्रम्य उज्ज्वलतरस्य श्वः प्रतिज्ञां आलिंगयति इति नूतनस्य शान्तियुगस्य मार्गं प्रशस्तं कुर्वन् विश्वं निःश्वासं धारयति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन