गृहम्‌
भूमिप्रबन्धनस्य भविष्यम् : कुशलप्रयोगस्य नूतनयुगम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अनेकाः उपक्रमाः भूमिप्रबन्धने प्रतिमानपरिवर्तनस्य मार्गं प्रशस्तं कृतवन्तः, येन पारम्परिकप्रथानां विचलनं भवति । चीन-सर्वकारेण राष्ट्रियविकास-सुधार-आयोगस्य नेतृत्वे भू-उपयोगस्य अनुकूलनं नूतन-उद्योगानाम् विकासं सुदृढीकरणं च उद्दिश्य व्यापक-सुधाराः कार्यान्विताः सन्ति एतेषु सुधारणेषु कृषिभूमिरक्षणं, कृषकाणां हितस्य रक्षणं च इत्यादीनां प्रमुखसिद्धान्तानां पालनं कुर्वन् दीर्घकालीनवृद्धिं प्राथमिकता दीयते।

सुधारः परस्परसम्बद्धेषु त्रयेषु क्षेत्रेषु केन्द्रितः अस्ति : १.1. कृषिभूमिसंरक्षणं सुदृढीकरणम् : १. अस्याः क्रान्तिस्य प्रथमः स्तम्भः कृषियोग्यभूमिस्य सावधानीपूर्वकं प्रबन्धने अस्ति, येन आगामिनां पीढीनां कृते तस्याः संरक्षणं सुनिश्चितं भवति । अस्मिन् कृषिउत्पादनेन सह भूप्रयोगस्य सन्तुलनस्य व्यापकव्यवस्थायाः कार्यान्वयनम् अन्तर्भवति । अस्मिन् भूमिप्रयोगस्य सन्तुलितरूपेण स्थायिरूपेण च प्रबन्धनार्थं "क्षतिपूर्तिविनियोग"तन्त्रस्य सुदृढीकरणं समावेशितम् अस्ति ।

2. योजनाप्रक्रियायाः अनुकूलनं : १. कुशलभूमिप्रबन्धनस्य एकः महत्त्वपूर्णः पक्षः योजनाप्रक्रियायाः सुव्यवस्थितीकरणं भवति, येन परियोजनाविकासः सुचारुतया भवति । विभिन्नप्रशासनिकप्रक्रियाणां विलयं कृत्वा डिजिटलसमाधानं प्रवर्तयन् सर्वकारः भूप्रयोगानुमोदनानि सरलीकर्तुं त्वरितुं च प्रयतते, संसाधनानाम् आवंटनं कुशलतया विवेकपूर्वकं च सुनिश्चितं करोति

3. स्थायिभविष्यस्य निर्माणम् : १. चीनसर्वकारः अङ्गीकुर्वति यत् भूप्रयोगे एषः परिवर्तनः स्थायिप्रथैः सह युग्मितः भवितुमर्हति। अस्मिन् हरितमूलसंरचनाविकासस्य प्रोत्साहनं, कार्बन उत्सर्जनस्य न्यूनीकरणं, उत्तरदायीनगरनियोजनस्य प्रवर्धनं च अन्तर्भवति । एतेषु परस्परसम्बद्धेषु क्षेत्रेषु सर्वकारस्य ध्यानं चीनस्य कृते अधिकं लचीलं स्थायित्वं च भविष्यस्य निर्माणस्य प्रतिबद्धतां रेखांकयति।

एतान् उपक्रमान् तेषां सिद्धान्तान् च आलिंग्य चीनदेशः भूमिप्रबन्धनस्य दृष्टिकोणं यथार्थतया परिवर्तयितुं शक्नोति । पारम्परिकप्रथाभ्यः एतत् परिवर्तनं पर्यावरणस्य रक्षणं कृत्वा सर्वेषां कृते हरिततरं भविष्यं पोषयित्वा वृद्धेः समृद्धेः च नूतनावकाशान् सृजति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन