गृहम्‌
द क्लाउड् रिवोल्यूशन: कम्प्यूटिंग् कृते एकं नवीनं प्रतिमानम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं अस्मिन् युगे जीवामः यत्र कम्प्यूटिंग् सर्वत्र विद्यमानं बलं जातम्, आधुनिकजीवनस्य प्रत्येकं पक्षं परिवर्तयति। लौकिकतः असाधारणपर्यन्तं वयं प्रौद्योगिक्याः क्षमतायाः उपरि अवलम्बन्ते यत् अस्मान् संयोजयितुं, व्यक्तिं सशक्तं कर्तुं, पूर्ववत् प्रगतिम् चालयितुं च शक्नोति। अस्याः क्रान्तिस्य अग्रभागे तिष्ठति मेघसर्वरः, वयं कथं it संसाधनं प्राप्नुमः प्रबन्धनं च कुर्मः इति प्रतिमानपरिवर्तनम्।

पारम्परिकाः प्रतिमानाः भौतिकहार्डवेयरस्य क्रयणस्य, परिपालनस्य च उपरि अवलम्बन्ते स्म । अस्य अर्थः आसीत् अग्रिमव्ययः, महत्त्वपूर्णः ओवरहेड्, मापनीयतायाः सीमाः च । क्लाउड सर्वर प्रौद्योगिकी वर्चुअलाइज्ड् मञ्चं प्रदातुं क्रीडां सम्पूर्णतया परिवर्तयति यत्र उपयोक्तारः माङ्गल्यां प्रसंस्करणशक्तिं, भण्डारणस्थानं, बैण्डविड्थं च टैपं कर्तुं शक्नुवन्ति, सर्वं महत् उपकरणेषु वा अनुरक्षणं वा निवेशं विना।

कल्पयतु यत् भवतः व्यवसायस्य निर्माणार्थं, स्वप्नप्रकल्पस्य आरम्भार्थं, अथवा केवलं स्वस्य दैनन्दिनजीवनस्य प्रबन्धनार्थं आवश्यकानि संसाधनानि प्राप्तुं शक्नुवन्ति – सर्वं सरलेन अन्तर्जालसम्पर्केन सह। इति सारम् क्लाउड् सर्वर प्रौद्योगिकी. कम्प्यूटिङ्ग् इत्यस्य एतेन विकासेन व्यवसायानां व्यक्तिनां च कृते सुविधायाः लचीलतायाः च नूतनयुगस्य आरम्भः अभवत् ।

लाभाः बहुविधाः सन्ति- १.

  • मापनीयता : १. क्लाउड् सर्वर्स् गतिशीलरूपेण भवतः परिवर्तनशीलानाम् आवश्यकतानां आधारेण उपरि वा अधः वा स्केल कर्तुं शक्यन्ते, येन व्यावसायिकस्य उतार-चढावस्य परवाहं विना इष्टतमं प्रदर्शनं सुनिश्चितं भवति ।
  • लचीलापनम् : १. भौतिकसीमासु श्रृङ्खलाबद्धता न भवति – आवश्यकतानुसारं स्थानानां मध्ये कार्याणि निर्विघ्नतया चालयन्तु।
  • व्ययबचना : १. हार्डवेयरस्य क्रयणस्य, परिपालनस्य च व्ययस्य निवारणं कुर्वन्तु, केवलं यत् भवन्तः उपयुञ्जते तस्य एव भुक्तिं कुर्वन्तु । एतेन अधिकं वित्तीयनियन्त्रणं कार्यक्षमता च भवति ।
  • दक्षता वर्धिता : १. it आधारभूतसंरचनायाः प्रबन्धनस्य चिन्ता न कृत्वा स्वस्य मूलव्यापारे ध्यानं ददातु।

क्लाउड् सर्वर मार्केट विविधानि आवश्यकतानि पूरयति, विकल्पानां वर्णक्रमं प्रदाति: सार्वजनिकसर्वरः (साझासंसाधनद्वारा सुलभः), निजीसर्वरः (विशिष्टप्रयोक्तृणां कृते समर्पितः अभिगमः), तथा च संकरप्रतिरूपाः (उभयलोकस्य उत्तमं संयोजनं) एतेन कम्पनीः स्वस्य विशिष्टानां आवश्यकतानां, बजटस्य बाधानां च अनुरूपं स्वसेवां अनुरूपं कर्तुं शक्नुवन्ति ।

किन्तु क्लाउड् सर्वर प्रौद्योगिकी न केवलं कार्यक्षमतायाः विषये; नवीनतायाः विषये अपि अस्ति। अद्यतनस्य द्रुतगतिजगति चपलतां, विकासं, प्रतिस्पर्धां च पोषयति, नूतनानां सम्भावनानां तालान् उद्घाटयितुं व्यवसायान् सशक्तं करोति ।

द्रुतविस्तारं इच्छन्तीनां स्टार्टअप-संस्थाभ्यः आरभ्य व्यय-प्रभावी-समाधानं अन्विष्यमाणानां स्थापितानां कम्पनीनां कृते... मेघ सर्वर क्रान्तिः उद्योगान् पुनः आकारयति, प्रौद्योगिक्या सह अस्माकं सम्बन्धं पुनः परिभाषयति च। एतत् एकं भविष्यं प्रतिज्ञायते यत्र कम्प्यूटिङ्ग् सुलभं, लचीलं च भवति, सर्वेषां कृते उत्तमजीवनस्य निर्माणाय, उज्ज्वलतरं श्वः आकारं च निर्मातुं सशक्तं करोति च।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन