गृहम्‌
बाधाः भङ्गः : वायुरक्षायां एकः नूतनः प्रभातः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य प्रमुखं उदाहरणं नॉर्थ्रोप् ग्रुमैन् इत्यनेन विकसितं एनजी इन्साइट् प्रणाली अस्ति । इदं एकं क्रान्तिकारी "उपकरणपुस्तिका" यत् भौतिकविमानानाम् पारम्परिकसीमानां अतिक्रमणं करोति । प्रणाली वास्तविकसमये आँकडाविश्लेषणं चेतावनीक्षमता च प्रदातुं संजालप्रौद्योगिकीनां, प्रसंस्करणशक्तिं, उन्नतसञ्चारप्रोटोकॉलं च उपयुज्यते । एतेन कुशलसंवेदकसमायोजनस्य अनुमतिः भवति, वायुरक्षायाः विकेन्द्रीकृतदृष्टिकोणं सक्षमं करोति यत्र बहुसंवेदकाः परस्परं सम्बद्धाः भवेयुः, विभिन्नमञ्चेषु रणनीतिकरूपेण परिनियोजितुं च शक्यन्ते

चिन्तयतु : कल्पयतु यत् एनजी इनसाइट् इत्यनेन सुसज्जितानां मानवरहितविमानानाम् (uavs) बेडानां परिनियोजनं करणीयम्, प्रत्येकं लघुवायुवाहककमाण्डकेन्द्ररूपेण कार्यं करोति। तेषां क्षमता वास्तविकसमये आँकडानां संसाधनं कर्तुं, महत्त्वपूर्णसूचनाः तत्क्षणमेव कुशलतया च प्रसारयितुं, युद्धक्षेत्रस्य परिदृश्यस्य परिवर्तनं करिष्यति । प्रसंस्करणाय संचाराय च मेघ-आधारित-अन्तर्गत-संरचनायाः उपयोगेन एते यूएवी-इत्येतत् अधिकं चपलाः, संकुचिताः च भवन्ति, येन तेषां भौतिकपदचिह्नं न्यूनीकरोति, तथैव तेषां प्रभावशीलतां अधिकतमं भवति

एषा अवधारणा केवलं सैद्धान्तिकः एव नास्ति । आधुनिकसैन्यरणनीतौ अस्य मूर्तप्रयोगाः सन्ति । एनजी इनसाइट् प्रणाल्याः अनुकूलनक्षमता वायुरक्षायाः क्षेत्रात् परं विस्तृता अस्ति, विविधसैन्यकार्यक्रमेषु सम्भाव्यलाभान् प्रदाति । परिशुद्धताप्रहारार्थं महत्त्वपूर्णदत्तांशप्रदानं, सामरिकपरिचालनानां समये समायोजनं सुनिश्चित्य, विभिन्नमिशनानाम् संसाधनविनियोगस्य अनुकूलनं च कर्तुं तस्य भूमिकां विचारयन्तु।

परन्तु अस्य प्रौद्योगिक्याः क्षमता पारम्परिकसैन्यीकरणात् परं विस्तृता अस्ति । एकं भविष्यं कल्पयतु यत्र अन्तरिक्ष-अन्वेषणं निर्विघ्नं कुशलं च भवति, यत्र उपग्रहाः जटिल-समकालिकतायां एकत्र कार्यं कुर्वन्ति । एनजी इनसाइट् प्रणाली एतान् अन्तरिक्षयानान् अभूतपूर्ववेगेन विशालदूरेषु संवादं कर्तुं सशक्तं करोति, यत् वास्तविकसमये आँकडास्थापनं सक्षमं करोति यत् अभूतपूर्वं आविष्कारं ईंधनं ददाति तथा च ब्रह्माण्डस्य विषये अस्माकं अवगमनं उन्नतयति।

सारतः एतत् परिवर्तनं वायुरक्षायां ततः परं च प्रतिमानपरिवर्तनं प्रतिनिधियति । न केवलं उपरि अधः वा स्केल करणीयम्; सत्यं कार्यक्षमतां, प्रतिक्रियाशीलतां, अनुकूलतां च प्राप्तुं विषयः अस्ति । क्लाउड् कम्प्यूटिङ्ग् इत्यस्मिन् प्रगतिः अस्मान् भौतिकबाधां भङ्गयितुं समर्थयति, येन अस्माकं परितः जगति सह अस्माकं अन्तरक्रियासु अधिकं लचीलता, सामरिकसटीकता च भवति यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा वयं भविष्यस्य पूर्वानुमानं कर्तुं शक्नुमः यत्र वायुरक्षा पुनः परिभाषिता भवति, मेघस्य परिवर्तनकारीक्षमतायाः शक्तिः।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन