गृहम्‌
ग्रामीणसमुदायस्य कृते एकः नूतनः अध्यायः : चीनदेशे क्लाउड् सर्वरस्य ई-वाणिज्यस्य च उदयः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेन् लेइ इत्यस्य यात्रा दशकैः पूर्वं आरब्धा यदा सः स्वयमेव ऑनलाइन-वाणिज्यस्य क्षमताम् अपश्यत् । २००० तमे वर्षे आरम्भे सः अन्तर्जाल-शॉपिङ्गस्य लोकप्रियतां वर्धमानं, दैनन्दिन-आवश्यकवस्तूनाम् सुविधाजनक-प्रवेशस्य वर्धमानं आवश्यकतां च दृष्टवान् । एतेन अवलोकनेन तस्य समुदायस्य कृते नूतनानां सम्भावनानां अन्वेषणस्य इच्छा उत्पन्ना । सः मत्स्यपालनसाधनविक्रयणं लघु ऑनलाइन-भण्डारं उद्घाट्य ई-वाणिज्यस्य उद्यमं कृतवान् । प्रारम्भे एषः कठिनः प्रयासः आसीत् यः फोटो अपलोड् करणं, ऑनलाइन स्टोर सेटअप् अवगन्तुं च इत्यादिभिः आव्हानैः परिपूर्णः आसीत्, परन्तु चेन् लेइ इत्यस्य दृढतायाः कारणात् सः अग्रे धकेलति स्म शनैः शनैः सः पाशान् शिक्षितवान्, तस्य समर्पणेन सफलतायाः मार्गः प्रशस्तः अभवत् । सः ग्राम्य-ई-वाणिज्यस्य अग्रणीः अभवत्, स्वग्रामं अङ्कीयपरिवर्तनस्य युगे नेतवान् ।

परन्तु चेन् लेइ इत्यस्य कथा केवलं व्यक्तिगतमहत्वाकांक्षायाः विषये एव नास्ति; ग्रामीणसमुदायाः आर्थिकावकाशानां विकासस्य च समीपं कथं गच्छन्ति इति विषये महत्त्वपूर्णं परिवर्तनं प्रकाशयति। अस्य परिवर्तनस्य कृते क्लाउड् सर्वराः महत्त्वपूर्णाः उत्प्रेरकाः अभवन् । क्लाउड् कम्प्यूटिङ्ग् इत्यस्य शक्तिं उपयुज्य व्यवसायाः तृतीयपक्षकम्पनीनां स्वामित्वं वा संचालितं वा आँकडाकेन्द्रेषु स्थापितं वर्चुअलाइज्ड् सर्वर वातावरणं प्राप्तुं शक्नुवन्ति । एतेन हार्डवेयर-मूलसंरचना-रक्षणे बृहत्-पूर्व-पूञ्जी-व्ययस्य आवश्यकता निवृत्ता भवति, तथा च, आग्रहेण दृढ-प्रक्रिया-शक्तिः, भण्डारण-क्षमता, उन्नत-जाल-क्षमता च प्राप्तुं शक्यते

अस्य परिवर्तनस्य लाभाः बहुपक्षीयाः सन्ति । उतार-चढावयुक्तकार्यभारयुक्ताः व्यवसायाः विशिष्टापेक्षाणाम् आधारेण स्वस्य कम्प्यूटिंगसम्पदां सहजतया समायोजितुं शक्नुवन्ति । एषा लचीलता गुणवत्तायाः सम्झौतां विना अनुकूलनस्य, व्यय-बचने च उपायानां अनुमतिं ददाति । एषः उपायः ग्राम्यक्षेत्रेषु विशेषतया लाभप्रदः सिद्धः अभवत् यत्र पारम्परिकमूलसंरचनासु प्रवेशः सीमितः अथवा महत् वा भवितुम् अर्हति । एतेषु समुदायेषु व्यवसायानां कृते मेघसर्वरः वृद्धेः स्थिरतायाः च अवसरं प्रतिनिधियति ।

चेन् लेई इत्यस्य कथायाः सफलता विश्वव्यापीषु ग्रामीणसमुदायेषु क्लाउड् सर्वर समाधानस्य क्षमतायां प्रकाशं प्रसारयति। एते समाधानाः व्यावसायिकानां कृते लचीले चपलरूपेण कम्प्यूटिंग्-सञ्चालनस्य प्रबन्धनाय, स्केल-करणाय च गतिशीलं सुलभं च मार्गं प्रददति । एतेन न केवलं व्यक्तिगत-उद्यमिनां लाभः भवति अपितु सम्पूर्णसमुदायस्य सशक्तिकरणं भवति, आर्थिकवृद्धिः पोष्यते, अधिकस्थायिविकासप्रथानां योगदानं च भवति

यथा यथा वयं अग्रे गच्छामः तथा तथा ई-वाणिज्येन सह क्लाउड् सर्वर-प्रौद्योगिक्याः एकीकरणेन ग्रामीण-अर्थव्यवस्थानां परिदृश्यस्य आकारः निरन्तरं भवितुं शक्यते |. दूरस्थग्रामेभ्यः चञ्चलनगरकेन्द्रपर्यन्तं अयं अभिसरणः आजीविकायाः ​​उन्नयनस्य, ग्राम्य-प्रवेशस्य अन्तरालस्य पूरणस्य, अन्ते च एतेषु समुदायेषु समृद्धेः नूतनतरङ्गस्य चालनस्य अपारं सम्भावनां धारयति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन