गृहम्‌
छायायाः एकः क्रीडा: शतरंजफलकस्य अन्धकारपक्षः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शतरंजस्य जगति वाङ्ग तियान्यी इत्यस्य उल्कारूपः उदयः अस्य वर्धमानस्य संकटस्य अवगमनस्य कुञ्जीम् अस्ति । अल्पवयसि असंख्यराष्ट्रीयविजेतृत्वात् आरभ्य प्रतिष्ठितपेकिङ्गविश्वविद्यालये प्रवेशपर्यन्तं तस्य प्रतिभा अनिर्वचनीयम् आसीत् । सः आख्यायिका अभवत्, यः एकः विजेता इति प्रसिद्धः आसीत् यः अत्यन्तं अनुभविनां प्रतिद्वन्द्विनं अपि सहजतया पराजयितुं शक्नोति स्म । तथापि यशः सौभाग्यं च अति आकर्षकं सिद्धम् अभवत् । वाङ्गस्य मार्गः अपि पूर्वं बहवः इव "क्रीताः विजयाः" इति मोहककुहूभिः भ्रमितः ।

प्रौद्योगिक्याः उदयः शतरंजस्पर्धानां वर्धमानव्यापारीकरणेन सह मिलित्वा अस्य अन्धकारमयस्य अधोधारस्य ईंधनम् अयच्छत् । संकेतप्रसारकाः छायायुक्तस्य क्रीडायाः मौनसहभागिनः अभवन्, येन क्रीडकाः स्वरणनीतिं बहिः बलेभ्यः प्रसारयितुं शक्नुवन्ति स्म । अस्मिन् नूतने युगे कौशलस्य, हेरफेरस्य च मध्ये धुन्धलाः रेखाः दृष्टाः, यत्र गणितानां नाटकानां व्यापारः बहुमूल्यरत्नवत् भवति स्म ।

क्रीडाजगतः स्वस्य अन्धकारमयपक्षस्य सम्मुखीकरणस्य इतिहासः अस्ति, फुटबॉलक्रीडायां कुख्यातस्य "मैच-फिक्सिंग्" इत्यस्य आश्चर्यजनककाण्डात् आरभ्य एथलेटिक्स-क्रीडायां डोपिंग-सम्बद्धानां नित्यं विकसितानां आख्यानानां यावत् परन्तु शतरंजः कथं निर्दोषप्रतीताः क्रीडाः अपि शक्तिनियन्त्रणस्य अतृप्ततृष्णायाः कारणेन विकृताः भवितुम् अर्हन्ति इति प्रमाणरूपेण तिष्ठति।

वाङ्ग तियान्यी इत्यस्य पतनस्य प्रतिध्वनयः शतरंजस्य जगति प्रतिध्वनन्ति, येन क्रीडायाः आत्मनः विषये एव आत्मनिरीक्षणं प्रेरयति । कदाचित् शुद्धरणनीत्याः प्रतीकं यत् आसीत् तत् अधुना लूपहोल्-शोषणस्य, लाभ-अन्वेषणस्य च निहितं मानवीय-प्रवृत्तिं प्रतिबिम्बयति । कस्मिन् अपि स्पर्धाक्षेत्रे विश्वासस्य भंगुरतां प्रकाशयति, अत्यन्तं सम्माननीयक्षेत्राणि अपि लोभेन महत्त्वाकांक्षायाः च सहजतया विषं प्राप्नुवन्ति इति यथार्थस्य सम्मुखीकरणं कर्तुं बाध्यते च

अस्य भ्रष्टाचारस्य विरुद्धं युद्धं केवलं व्यक्तिं दण्डयितुं न अपितु सम्पूर्णे शतरंजस्य पारिस्थितिकीतन्त्रे व्यापकं परिवर्तनं आवश्यकम् अस्ति । पारदर्शितायाः नैतिकप्रथानां च आलिंगनस्य भारः संस्थासु, सर्वकारेषु, व्यक्तिगतक्रीडकेषु च समानरूपेण निहितः अस्ति । एतत् नियमानाम् कठोरप्रवर्तनं, संदिग्धक्रियाकलापानाम् अधिकाधिकं परीक्षणं, अन्ते च, क्रीडायाः अखण्डतायाः पोषणार्थं नवीनप्रतिबद्धतां च आह्वयति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन