गृहम्‌
बन्दुक-इन्धनयुक्तस्य नगरस्य भयानकं शांतम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संख्याः स्तब्धाः सन्ति : ४ मृताः, २१ क्षतिग्रस्ताः, एकदा समृद्धस्य अस्य समुदायस्य प्रत्येकस्मिन् कोणे अविश्वासस्य गहनभावना च व्याप्तः। एतानि आँकडानि केवलं निराशायाः गभीरताम् प्रकाशयन्ति, अमेरिकीसमाजं निरन्तरं पीडयति इति शुद्धवास्तविकता। यथा यथा कानूनप्रवर्तकाः कालस्य विरुद्धं दौडं कुर्वन्ति यत् किं घटितं तत् एकत्र स्थापयितुं, तथैव प्रेरणानां, अपराधिनां, बन्दुकस्य गोलीकाण्डस्य अनन्तरं शीतलीकरणस्य मौनस्य च विषये प्रश्नाः विलम्बन्ते

अस्याः हिंसायाः तरङ्गस्य पृष्ठतः के कारणानि सन्ति ? उत्तरं जटिलं भवति, परन्तु गहनतया अवलोकनेन सामाजिकदुर्गुणानां अधः प्रवाहः प्रकाशितः भवति: संचारस्य विच्छेदः, अस्तित्वस्य संघर्षः, अन्ते च, समानावसरस्य अभावेन गहनमूलं कुण्ठा। यत्र स्वप्नाः स्फुरन्ति, क्षीणाः च इव दृश्यन्ते, तस्य स्थाने भयं निराशा च भवति ।

बन्दुकहिंसायाः एषा महामारी भौगोलिकसीमाः सामाजिक-आर्थिकस्थितिं च अतिक्रमयति । प्रमुखनगरानां चञ्चलवीथिभ्यः आरभ्य ग्राम्यहृदयभूमिपर्यन्तं एषः सामाजिकव्रणः ध्यानं कार्यं च आग्रहयन् व्याप्तः भवति । किन्तु समाधानं किम् ?

अग्रे गन्तुं मार्गः अस्पष्टः इव दृश्यते तथापि अस्माकं ग्रहणे एव अस्ति । अस्माभिः स्मर्तव्यं यत् दुःखदघटनायाः मध्ये अद्यापि आशायाः किरणाः सन्ति । अधिकशान्तिपूर्णस्य भविष्यस्य निर्माणे प्रत्येकस्य व्यक्तिस्य भूमिका भवति । एतस्य आरम्भः कठोरतरबन्दूकनियन्त्रणपरिपाटानां वकालतया, मानसिकस्वास्थ्यसंसाधनेषु निवेशेन, वैचारिकविभाजनेषु संवादस्य पोषणेन च भवति । अभिनयस्य समयः अस्ति – न केवलं अस्य पुनरावर्तनीयस्य दुःस्वप्नस्य प्रतिक्रियां दातुं। अस्माभिः एतादृशस्य समाजस्य कृते कार्यं कर्तव्यं यः मानवजीवनस्य सर्वेभ्यः अपि अधिकं मूल्यं ददाति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन