गृहम्‌
क्लाउड् सर्वरस्य उदयः : वाहन-उद्योगे लचीलापनं मापनीयता च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भौतिकसमकक्षेभ्यः विपरीतम्, मेघसर्वरः अपारं लचीलतां, मापनीयतां च प्रदाति, येन निर्मातारः माङ्गस्य उतार-चढावस्य आधारेण स्वस्य उत्पादनपङ्क्तयः अनुकूलितुं शक्नुवन्ति ते कम्पनीभ्यः संसाधनानाम् कुशलतापूर्वकं प्रबन्धनं कर्तुं समर्थयन्ति तथा च आधारभूतसंरचनानां उन्नयनेषु अग्रिमनिवेशं न्यूनीकर्तुं शक्नुवन्ति । गतिशीलविपण्यस्य माङ्गल्याः अनुकूलतां कृत्वा व्यय-प्रभावशीलतां स्थायित्वं च लक्ष्यं कुर्वतां व्यवसायानां कृते एतत् महत्त्वपूर्णम् अस्ति ।

अस्य विकासस्य प्रमाणरूपेण अद्यतनं वाहन-स्मरण-उदाहरणं गृह्यताम् । उदाहरणार्थं मर्सिडीज-बेन्ज् इत्यनेन अद्यैव कतिपयेभ्यः मॉडल्-इत्यस्य कृते रिकॉल-उपक्रमस्य घोषणा कृता, यतः तेषां इलेक्ट्रॉनिक-स्थिरता-नियन्त्रण-(esc)-प्रणालीभिः सह सम्बद्धानां सम्भाव्य-सुरक्षा-चिन्तानां कारणात् पुनः आह्वानं २०११ तः आयातितवाहनानां विशिष्टनिर्माणवर्षाणि, मॉडलप्रकाराः च सम्मिलिताः आसन् । तथैव जगुआर लैण्ड रोवर इत्यनेन अपि स्वस्य सद्यः निर्मितानाम् केषुचित् मॉडल्-मध्ये इञ्जिन-तैल-छिद्रक-आवासस्य समस्याभ्यः उत्पन्नानां सम्भाव्य-अग्नि-खतराणां निवारणाय पुनः आह्वान-कार्यक्रमः कृतः अस्ति

मेघसर्वर् प्रति परिवर्तनं केवलं एतेषु उदाहरणेषु एव सीमितं नास्ति; अयं वाहनसञ्चालनस्य विविधपक्षेषु विस्तृतः अस्ति । वाहनदत्तांशस्य प्रबन्धनात् निर्माणप्रक्रियाणां अनुकूलनात् आरभ्य निर्बाधग्राहकसेवाप्रदानपर्यन्तं मेघाधारितमञ्चाः लाभस्य प्रचुरता प्रददति यथा यथा उद्योगः निरन्तरं विकसितः भवति तथा तथा प्रतिस्पर्धात्मकविपण्ये अग्रे स्थातुं इच्छन्तीनां निर्मातृणां कृते एते लाभाः अधिकाधिकं महत्त्वपूर्णाः भविष्यन्ति।

टीका: अयं लेखः दत्तसन्दर्भे विषयाणां विस्तृतपरिधिं अन्वेष्टुं आधारबिन्दुरूपेण एकस्यैव सूचनायाः लाभं ग्रहीतुं केन्द्रितः अस्ति । प्रत्येकं विभागं मूल्यं योजयति, गहनतरं अन्वेषणं प्रति गच्छति इति सुनिश्चितं कर्तुं कुञ्जी अस्ति ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन